SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीमूलदेवनृप चरित्रम् ॥९॥ BBBBBBBBBBBBB ...वित्तस्य का कशा ?॥ ९३ ॥ तत्राऽऽयान्तं मूलदेवं, ज्ञात्वा सोऽन्तः क्रुधं दधौ ॥ रोष: स्यात्प्राणिनां प्राय:, एकद्रव्याभिलाषिणाम् ॥ १४ ॥ छिद्राणि मूलदेवस्या-ऽन्वेषयामास सोऽन्वहम् ॥ तद्धिया न क्यौ तस्याः, सौधेतो' विना छलम् ।। ९५ ॥ अथोचे देवदत्तां त-न्माता कैतवसेवधिम् ॥ *कितवं मूलदेवाहवं, निद्रव्यं मुञ्च नन्दने !॥९६ ॥ भूरिवित्तप्रदे नित्य-मचले निश्चला भव ॥ एकत्र कोशे द्वौ खड्गी, न हिमातः कदाचनः॥ ९७ ॥ देवदत्ताऽब्रवीन्मातः!, केवलं धनरागिणी॥ नास्म्यहं किन्तु मे भूवान, प्रतिबन्यो गुणोपरि ॥ ९८ ॥ क्रोधाध्माताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः ? ॥ देवदत्ता ततोऽवादी-सद्गुणाक्षिप्तमानसा ॥ ९९ ॥ दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः ॥ दाता विशेषविच्चायं, तन्नवाऽमुंजहाम्यहम् ॥ १०॥ ततः सा कुट्टिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीदृशत् ॥ १०१॥ सा यावकेऽर्थितेऽदात्तं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षी च, तत्प्रान्तं नीरमासवे ॥१०२॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत । इदं यादृक् प्रियस्तेऽसौ, तादृक्तंमुच तद्रुतम्॥१०॥ देवदत्ताऽभ्यधान्मातः!, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, मूर्यो मणिमिवोपलम् ॥१०४॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता॥ १ मूलदेवः । मदीरायाम् । सुबो-जुगारी CCC8888888888 ॥९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy