________________
श्रीजेन
2029202
श्रीमूलदेवनृप- चरित्रम्
कथासंग्रह
॥१०॥
इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥ १०५ ॥ देवदत्ता याचते त्वा-मिथुनिति तयोदितः ॥ इक्षुभिः शकटं भृत्वा-ऽचल: प्रेषीत्प्रमोदतः ॥ १०६ ॥ तदृष्ट्वाऽक्वाऽवदत्पश्या-ऽचलस्यौदार्यमद्भुतम् ॥प्रैषीन्मानातिगानिक्षून, कल्पवृक्ष इवाशु यः॥१०७॥ ततः सुता जगौ मात-र्यद्यहं स्यां करेणुका॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥१०८॥ अत्रैवार्थे मूलदेवो-ऽप्यादेष्टव्यो भुजिष्यया ॥ . द्वयोरपि तयोर्मात-र्विशेषो ज्ञायते यथा ॥ १०९॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ॥११०॥ ततस्स पञ्चषानिक्षू-नादायापास्य तत्त्वचम्॥मुक्त्वा मूलाग्रपाणि, द्वयगुलागण्डिका व्यधात् ॥ १११॥ कर्पूरवासितास्ताच, चातुर्जातकसंस्कृताः ॥ शूलप्रोता: शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः । ११२॥ ताः प्रेक्ष्य मुदिता देव-दत्ताऽऽख्यजननीमिति॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ॥ ११३ ॥ तदहं तद्गुणैरेव, तस्मिन् रक्ताऽस्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता॥११४॥ करोम्युपायं तत्कञ्चि-धनायं कामुकः स्वयम्॥पुर्या निर्याति जानुल्याः, पाठेनेव गृहादहिः ॥ ११५ ॥ ध्यात्वेति शम्भली' स्माहा-ऽचलं कैतवकोविदा॥ ग्रामान्तरं गमिष्यामी-त्यलीकं ब्रूहि मे सुताम् ॥११६।। तमावास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो गतम्। १दास्या।२ तज तमालपत्र अलची अने नागकेसरथी बनेल चूर्ण । ३ अक्का।
॥१०॥