SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् XOXOSSEXSSSSSSSS ॥११॥ ॥ तदा भटैर्वृतः सजै-मत्सङ्केतात्त्वमापतेः ॥ ११७ ॥ धूर्ततामृगधृत्त च, तं तथैवापमानयेः ॥ यथा भूयोऽत्र नागच्छे-त्सर्पधाम्नीव मूषकः॥११८॥ तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च ॥ ग्रामं यामीत्युदित्वा च, निरगात्तनिकेतनात् ॥ ११९ ॥ निःशङ्का देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागा-तत्र 'सत्रोद्धटै टैः ॥१२०॥ तं चाऽऽयान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत्। ततो भीतो मूलदेव-स्तल्पस्याधो न्यलीयत॥१२१॥शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसज्जयाऽचलः ॥ तत्रोपविश्य पल्यले, देवदत्तामिदं जगी ॥ १२२ ॥ स्नास्याम्यहं देवदत्ते !, स्नानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि,स्त्रानाहेऽत्रोपविश्यताम्॥१२३॥ स प्रोचेऽत्रैव पर्यङ्क-ऽभ्यक्तः स्नातश्च साम्बरः।। स्वप्नेऽद्याऽहं स च स्वप्नो, भवेत्सत्यापितः श्रिये ॥१२४॥ स्नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा॥ स्वामिन्नेवमिदं हा, तूलिकादि विनश्यति ॥१२५।। अचलोऽप्यऽब्रवीत्तर्हि, दास्ये सर्वमितः शुभम् ॥ अक्काऽप्युवाच किं पुत्रि!, भर्तुरिष्टं करोषि न? ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना अपि॥ अभ्यज्योद्वर्तयामास, पर्यङ्कस्थितमेव तम् ॥ १२७ ॥ उष्णैः खलिजलायैस्तं, स्नपयामास सा ततः॥ तल्पाधःस्थो मूलदेव-स्तैरप्रियत सर्वतः ॥ १२८॥ सोऽथ दथ्यौ ममाप्यद्या-ऽऽपतितं व्यसनं महत् ॥ मृगपूर्तः शृगालः। २ गृहात् । ३ सत्रा-सह । 8888888888 ॥११॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy