SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ** ॥॥ । श्रीकुर्मापुत्रकथानकं। अज्ज मए अज्जुमएं ! चिरेण कालेण नाह ! दिट्ठो सि । सुरभिवणे सुरभवणेनिअकज्जे आणिओ सि तुमं॥३०॥ अजंचियमज्झमणोमणोरहो कप्पपायवोफलिओ।जंसुकयसुकयवसओअज्झतुमंमज्झ मिलिओ सि॥३१॥ * इअ वयणं सोऊणं वयणं दळूण सुनयणं तीसे। पुव्वभवस्स सिणेहो तस्स मणम्मी समुल्लसिओ॥३२॥ कत्थवि एसा दिट्ठा पुव्वभवे परिचिआ य एअस्स। इय ऊहापोहवसा जाईसरणं समुप्पन्नं ॥३३॥ * जाइसरणेण तेणं नाऊणं पुव्वजम्मवुत्तंतो । कहिओ कुमरेणं निअपिआइ पुरओ समग्गोवि ॥ ३४ ॥ तत्तो निअसत्तीए असुभाणं पुग्गलाण अवहारं। सुभपुग्गलपक्खेवं करिअसुरी तस्सरीरम्मि॥३५॥ अद्य मया ऋजुमते ! चिरेण कालेन नाथ ! दृष्टोऽसि। सुरभिवने सुरभवने निजकार्ये आनीतोऽसि त्वम्॥३०॥ अद्यैव मम मनोमनोरथः कल्पपादपः फलितः । यत् सुकृतसुकृतवशतोऽद्य त्वं मम मिलितोऽसि ॥३१॥ इति वचनं श्रुत्वा वदनं दृष्टवा सुनयनं तस्याः । पूर्वभवस्य स्नेहस्तस्य मनसि समुल्लसितः॥३२॥ कुत्राऽप्येषा दृष्टा पूर्वभवे परिचिता चैतस्य । इत्यूहापोहवशाज्जातिस्मरणं समुत्पन्नम् ॥३३॥ जातिस्मरणेन तेन ज्ञात्वा पूर्वजन्मवृत्तान्तः। कथितः कुमारेण निजप्रियायाः पुरतः समग्रोऽपि॥३४॥ ततो निजशक्त्याशुभानां पुदगलानामपहारम् । शुभपुद्गलप्रक्षेपं कृत्वा सुरी तच्छरीरे ॥ ३५॥ १.कखप अज्जम-1 **oortootnotorior श्रीजैन कथासंग्रहः
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy