________________
**
॥॥
। श्रीकुर्मापुत्रकथानकं।
अज्ज मए अज्जुमएं ! चिरेण कालेण नाह ! दिट्ठो सि । सुरभिवणे सुरभवणेनिअकज्जे आणिओ सि तुमं॥३०॥
अजंचियमज्झमणोमणोरहो कप्पपायवोफलिओ।जंसुकयसुकयवसओअज्झतुमंमज्झ मिलिओ सि॥३१॥ * इअ वयणं सोऊणं वयणं दळूण सुनयणं तीसे। पुव्वभवस्स सिणेहो तस्स मणम्मी समुल्लसिओ॥३२॥
कत्थवि एसा दिट्ठा पुव्वभवे परिचिआ य एअस्स। इय ऊहापोहवसा जाईसरणं समुप्पन्नं ॥३३॥ * जाइसरणेण तेणं नाऊणं पुव्वजम्मवुत्तंतो । कहिओ कुमरेणं निअपिआइ पुरओ समग्गोवि ॥ ३४ ॥
तत्तो निअसत्तीए असुभाणं पुग्गलाण अवहारं। सुभपुग्गलपक्खेवं करिअसुरी तस्सरीरम्मि॥३५॥ अद्य मया ऋजुमते ! चिरेण कालेन नाथ ! दृष्टोऽसि। सुरभिवने सुरभवने निजकार्ये आनीतोऽसि त्वम्॥३०॥ अद्यैव मम मनोमनोरथः कल्पपादपः फलितः । यत् सुकृतसुकृतवशतोऽद्य त्वं मम मिलितोऽसि ॥३१॥ इति वचनं श्रुत्वा वदनं दृष्टवा सुनयनं तस्याः । पूर्वभवस्य स्नेहस्तस्य मनसि समुल्लसितः॥३२॥ कुत्राऽप्येषा दृष्टा पूर्वभवे परिचिता चैतस्य । इत्यूहापोहवशाज्जातिस्मरणं समुत्पन्नम् ॥३३॥ जातिस्मरणेन तेन ज्ञात्वा पूर्वजन्मवृत्तान्तः। कथितः कुमारेण निजप्रियायाः पुरतः समग्रोऽपि॥३४॥ ततो निजशक्त्याशुभानां पुदगलानामपहारम् । शुभपुद्गलप्रक्षेपं कृत्वा सुरी तच्छरीरे ॥ ३५॥ १.कखप अज्जम-1
**oortootnotorior
श्रीजैन कथासंग्रहः