________________
॥७॥
।श्रीकुर्मापुत्रकथानकं।
तंच केरिसं?
यणमयथंभपंतीकंतीभरभरिअमितरपदेसं। मणिमयतोरणधोरणितरुणपहाकिरण कर्बुरिअं॥२५॥ मणिमयथंभअहिट्ठिअपुत्तलिआकेलिखोभिअजणोहं। बहुभत्तिचित्तचित्तिअगवक्खसंदोहकयसोहं ॥२६॥ एयमवलोइऊणं सुरभवणंभुवणचित्तचुज्जकरं। अइविम्हयमावन्नो कुमरो इअ चिंतिउंलग्गो॥२७॥ किं इंदजालमेअंसुमिणं सुमणम्मि दीसए अहवा। अहयं नियनयरीओ इह भवणे केण आणीओ? ॥२८॥
इय संदेहाकलिअंकुमरं विनिवेसिऊण पल्लंके। विनवइवंतरवह सामिअ! वयणं निसामेसु ॥२९॥ में तच्च कीदृशम् ?
रत्नमयस्तम्भपङ्क्तिकान्तिभरभृताभ्यन्तरप्रदेशम्। मणिमयतोरणधोरणितरुणप्रभाकिरणर्बुरितम् ॥ २५॥
मणिमयस्तम्भाऽधिष्ठितपुत्रिकाकेलिक्षोभितजनौघम् । बहुभक्तिचित्रचित्रितगवाक्षसंदोहकृतशोभम् ॥२६॥ * एतदवलोक्य सुरभवनं भुवनचित्ताश्चर्यकरम् । अतिविस्मयमापन्नः कुमार इति चिन्तयितुं लग्नः॥२७॥
किमिन्द्रजालमेतत् स्वप्नः सुमनसि दृश्यतेऽथवा। अहं निजनगरीत इह भवने केनाऽऽनीतः ? ॥२८॥ इति संदेहाकुलितं कुमारं विनिवेश्य पल्यो । विज्ञपयति व्यन्तरवधूः स्वामिन् ! वचनं निशमय ॥२९॥ १.करवध करि - १॥२. कम सुमिण - 11.क एण ग इत्व।
श्रीजैन कथासंग्रहः
॥७॥