SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ॥९॥ श्रीजैन कथासंग्रहः အင်း पुव्वभवंतरभज्जा 'लज्जाइ विमुत्तु भुंजए भोगे । एवं विसयसुहाई दुन्निवि विलसंति तत्थ ठिआ ॥ ३६ ॥ चतुर्विधभोगस्वरूपं स्थानाङ्गेऽप्युक्तम् ; : "चऊहिं ठाणेहिं देवाणं संवासे पन्नत्ते, तं जहा, देवे नाम एगे देवीए सद्धिं संवासमागच्छिज्जा, देवे नामं एगे छवीए सद्धिं, संवासमागच्छिज्जा, छवी नामं एगे देवीए सद्धिं संवासमागच्छिज्जा, छवी नामं एगे छवीए सद्धिं संवासमागच्छिज्जा । " इओ अ । पूर्वभवान्तरभार्या लज्जानि विमुच्य भुङ्क्ते भोगान् । एवं विषयसुखानि द्वावपि विलसतस्तत्र स्थितौ ।। ३६ ॥ "चतुर्भिः स्थानैर्देवानां संवासः प्रज्ञप्तः, तद्यथा, देवो नामैको देव्या सार्धं संवासमागच्छति, देवो नामैकछव्या सार्धं संवासमागच्छति, छविर्नामैका देव्या सार्धं संवासमागच्छति, छविर्नामैका छव्या सार्धं संवासमागच्छति ॥ " इतश्च । १ मम लाजाइ । २. स्थानाङगसूत्रपुस्तके "चडव्विहे संव्वासे पण्णत्ते" इति पाठ: (See Rai Dhanpatisinh's edition Page 214 ३. "विति त्वयोगादीहारिकशरीरम् तती नारी तिरक्षी वा, तद्वान् नरस्तिर्यङ वा छविः" इत्युच्यते इति स्थानाङगसूत्रटीकायाम् । । श्रीकुर्मापुत्रकथानकं । ॥९॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy