SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥१०॥ अह तस्सम्मापियरो पुत्तविओगेण दुक्खिआ निच्चं। सव्वत्थवि सोहंति अलहंति नहि सुद्धिमत्तंपि॥ ३७॥ देवेहिं अवहरि नरेहिं पाविज्जए कहं वत्थु ? । जेण नराण सुराणं सत्तीए अंतरं गरुअं॥३८॥ . अह तेहिं दुक्खिएहि अम्पापियरेहि केवली पुट्ठो। भयवं! कहेह अम्हं सो पुत्तो अत्थि कत्थ गओ? ॥३९॥ तो केवली पयंपइ सुणेह सवणेहिं सावहाणमणा। तुम्हाणं सो पुत्तो अवहरिओ वंतरीए अ॥४०॥ ते केवलीवयणेणं अईव अच्छरिअविम्हिआ जाया। साहंति कहं देवा अपवित्तनरं अवहरंति?॥४१॥ यदुक्तमागमे ;अथ तस्याम्बापितरौ पुत्रवियोगेन दुःखितौ नित्यम् । सर्वत्रापि शोधयतश्च लभेते नहि शुद्धिमात्रमपि॥३७॥ देवैरपहतं नरैः प्राप्यते कथं वस्तु ?। येन नराणां सुराणां च शक्तावन्तरं गुरु॥३८॥ अथ ताभ्यां दुःखिताभ्यामम्बापितृभ्यां केवली पृष्टः । भगवन् ! कथयतावयोः स पुत्रोऽस्ति कुत्र गतः?॥३९॥ तत: केवली प्रजल्पति श्रृणुत श्रवणैः सावधानमनसौ। युवयोः स पुत्रोऽपहतो व्यन्तर्या च ॥ ४०॥ तौ केवलिवचनेनाऽतीवाऽऽश्चर्यविस्मिती जाती। कथयतः कथं देवा अपवित्रनरमपहरन्ति?॥४१॥ . । श्रीकुर्मापुत्रकथानकं। श्रीजैन कथासंग्रहः ॥१०॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy