________________
॥१८॥
श्रीजैन कथासंग्रहः
တိုင်တိုင်တိုင်းလိုလိုလို
दत्तं चिंतारयणं तो तीए तस्स रयणवणिअस्स । सो निअगिहगमणत्थं संतुट्ठो वाहणे चडिओ ॥ ७९ ॥ 'पोअपऐसनिविट्ठो वणिओ जा जलहिमज्झमायाओ। ताव य पुव्वदिसाए समुग्गओ पुण्णिमाचंदो ॥ ८० ॥ तं चंदं दट्ठूणं निअचित्ते चिंतए स वाणियओ । चिंतामणिस्स तेअं अहिअं अहवा मयंकस्स ? ॥ ८१ ॥ इअ चिंतिऊण चिंतारयणं निअकरतले गहेऊणं । निअदिट्ठीइ निरिक्खड़ पुणो पुणो रयणमिंदुं च ॥ ८२ ॥ इअ अवलोअंतस्स य तस्स अभग्गेण करतलपएसा । अइसुकुमार' पुरालं रयणं रयणायरे पडिअं ॥ ८३ ॥ जलनिहिमज्झे पडिउं बहु बहु सोहंतएण तेणावि । किं कहवि लब्भइ मणी सिरोमणी सयलरयणाणं ? ॥८४॥ दत्तं चिन्तारत्नं ततस्तया तस्य रत्नवणिजे। स निजगृहगमनार्थं संतुष्टो वाहन आरूढः ।। ७९ ।। पोतप्रदेशनिविष्टो वणिग् यावज्जलधिमध्यमायातः । तावच्च पूर्वदिशि समुद्गतः पूर्णिमाचन्द्रः ॥ ८० ॥ तं चन्द्रं दृष्ट्वा निजचित्ते चिन्तयति स वाणिजः । चिन्तामणेस्तेजोऽधिकमथवा मृगाङ्कस्य ? ॥ ८१ ॥ इति चिन्तयित्वा चिन्तारत्नं निजकरतले गृहीत्वा । निजदृष्टया निरीक्षते पुनः पुना रत्नमिन्दुं च ॥ ८२ ॥ इत्यवलोकयतश्च तस्याभाग्येन करतलप्रदेशात् । अतिसुकुमारप्रवरं रत्नं रत्नाकरे पतितम् ॥ ८३ ॥ जलनिधिमध्ये पतित्वा बहु बहु शोधयता तेनापि । किं कथमपि लभ्यते मणि: शिरोमणिः सकलरत्नानाम् ॥ ८४ ॥ १. क पवेस । २. क सुरा ।
တွေ့တိုင်း
। श्रीकुर्मापुत्रकथानकं ।
॥१८॥