________________
စ စ စ
।श्रीकुर्मापुत्रकथानकं।
॥१७॥ तत्तो सो तस्स कएखणेइखाणीउणेगठाणेसु । तहवि न पत्तोस मणी विविहेहि उवायकरणेहिं॥७३॥
केणवि भणिअंवच्चसु वहणे चडिऊण रयणदीवम्मि। तत्थत्थि आसपूरी देवी तुह वंछिअंदाही॥७४॥
सो तत्थ रयणदीवे संपत्तो इक्कवीसखवणेहिं। आराहइ तं देविं संतुट्ठा सा इमं भणइ॥७५॥ * भो भद्द ! केण कज्जेण अज्ज आराहिआ तए अहयं । सो भणइ देवि ! चिंतामणीकए उज्जमो एसो॥७६ ॥
देवी भणेइभो भो ! नत्थि तुह कम्ममेव सम्मकरं। जेणप्पंति सुरावि अधणाणि कम्माणुसारेण ॥ ७७॥ सभणड जामह कम्मं हवेड तो तुज्झकीस सेवामि? | तं मज्झ देस रयणं पच्छा जं होउ तं होउ॥७८॥ ततः स तस्य कृते खनति खानीरनेकस्थानेषु । तथापि न प्राप्त: समणिर्विविधैरुपायकरणैः॥७३॥
केनापि भणितं व्रज वाहने आरुह्य रत्नद्वीपे। तत्रास्त्याशापूरी देवी तव वाञ्छितं दास्यति॥४॥ E-सतत्र रत्नद्वीपे संप्राप्त एकविंशतिक्षपणैः। आराधयति तां देवीं संतुष्टा सेदं भणति॥५॥
भो भद्र! केन कार्येणाधाराधिता त्वयाऽहम् । सभणति देवि! चिन्तामणिकृते उद्यम एषः॥७६॥ देवी भणति भो भो! नास्ति तव कर्मव शर्मकरम् । येनार्पयन्ति सुरा अपि च धनानि कर्मानुसारेण ॥७॥ सभणति यदि मम कर्म भवेत्ततस्त्वां कस्मात् सेवे ?। तद् मह्यं देहि रत्नं पश्चाद् यद् भवतु तद् भवतु॥८॥
စ စ စ စ စ စ श्रीजैन कथासंग्रहः ကို