SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ यवराजर्षिकथा। श्रीजैन कथासंग्रहः ॥७॥ मन्त्रिणाऽपि श्रुतं कुम्भ-कारगेहे समागतः । यवराजर्षिरस्तीति, तेन चित्ते च चिन्तितम् ॥६६॥दुस्तपं तपता तेन, निश्चितं ज्ञानमर्जितम् । तन्नास्ति तपसा यन्न, साध्यते भुवनत्रये॥६॥ निशम्य मुखतोऽमुष्य, मद्वृत्तान्तं महीभुजा । कृतान्तस्यातिथि: कार्यः, कुटुम्बसहितोऽप्यहम् ॥ ६८ ॥ आत्मीयेनैव पापेन, पापी सर्वत्र शङ्कते। मन्त्रयित्वा ततो गूढे, प्राप्तो मन्त्री नृपौकसि ॥६९॥ पृष्टं राज्ञाऽधुना केन, हेतुना यूयमागताः?| विज्ञप्तं मन्त्रिणा प्राप्य, च्छलं देव ! निशम्यताम् ॥ ७० ॥ व्रतानः पिताऽऽयासीत्, कुम्भकारगृहे तव । स राज्यं शक्तिभक्तिभ्यां, प्रभाते लास्यति ध्रुवम् ॥ १॥ पिता गृह्णाति चेद्राज्यं, मम भाग्योदयस्तदा। पदातीभूय सेविष्ये, सर्वदा तत्पदाम्बुजौ॥७२॥ वदन्तमिति राजानं, प्रति मन्त्री स्म भावते। राज्यं ग्राह्यं हठात् प्राप्तं, नेयं नीतिर्यदर्प्यते॥७३॥ कुम्भकारगृहे यात्वा, पितरं मारयाधुना । राज्यलक्ष्मीस्ततो देव !, निःशल्या भुज्यतां त्वया ॥ ४ ॥ मन्यते स्म तदीयां स, बाचं धिग् निर्विचारताम् । कुल्या राजा च नीयेते, यतो यानस्ततोऽथवा ॥ ७५ ॥ चलति स्म निशीथेऽपि, निःसहायोऽसिभृत् नृपः। सुप्तेषु सर्वलोकेषु, कुम्भकारगृहं गतः ।। ७६ ॥ पिता जागर्ति शेते वा, द्वारच्छिद्रेण बीक्षते । गाथाद्या' गुणिता तावत्, क्षेत्रपालस्य साधुना ॥ ७॥ आधावसी पधावसी, ममं वा वि १.क्षेत्रपालोक्ता गाथा। ॥७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy