SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मङ्गलकलश कथानकम्। ॥६ अन्तरिक्षस्थितोवाच सा चैवं तस्य श्रृण्वतः । पुष्पाण्यानीय चाऽऽरामाद्रच्छतो निजवेश्मनि ॥ ५४ ।। स एष बालको याति पुष्पभाजनपाणिकः । परिणेष्यति यो राजकन्यकां भाटकेन हि ॥ ५५ ॥ तच्छुत्वा विस्मित: सोऽथ किमेतदिति सम्भ्रमात् । तातस्य कथयिष्यामीति ध्यायन् सदनं ययौ ॥ ५६ ॥ गृह गतस्य सा वाणी विस्मृता तस्य दैवती। द्वितीये दिवसेऽप्येवं श्रुत्वा पुनरचिन्तयत् ।। ५७ ॥ अहो ! अद्यापि सा वाणी या श्रुता हो मयाऽम्बरे । तदद्य सदनं प्राप्तः कथयिष्याम्यहं पितुः ।। ५८ ॥ सोऽचिन्तयदिदं यावत्तावदुत्पाट्य वात्यया 1 नीतो दूरतरारण्ये चम्पापुर्याः समीपगे ॥ ५९ ॥ भयभ्रान्तस्तृषाक्रान्तः श्रान्तस्तत्र स बालकः । सन्मानसझमकरं ददर्शाग्रे सरोवरम् ॥ ६०॥ तत्र वस्त्राञ्चलापूतं पयः पीत्वाऽतिशीतलम् । तत्सेतुस्कन्धसंरूढमाशिश्राय वटदुमम् ॥ ६१॥ तदा चास्तमितो भानुरवस्थापतितस्य हि । श्रेष्ठिपुत्रस्य तस्योपकारं कर्तुमिवाक्षमः॥६२॥ कृत्वा दर्भतृणैर तयाऽऽरुह्य च तं दुमम् । स ददर्शोत्तराशायामदूरे ज्वलितानलम् ।। ६३ ।। ततो वटात्समुत्तीर्य स भीत: शीतविह्वलः। हुताशनानुसारेण चम्पापुर्या ययौ बहिः ॥ ६४ ॥ तत्रोपान्तेऽश्वपालानां कुर्वाणो वह्निसेवनम् । यावदासीदसौ हस्यमानस्तैर्दुष्टचेष्टितैः ॥ ६५ ॥ तावत्तेन नरेणैत्य पूर्वादिष्टेन मन्त्रिणा । आत्मनः पार्श्वमानीतः कृतच निरुपद्रवः ।। ६६ ॥ गोपयित्वाऽतियलेन प्रभतसमयेऽमुना। अर्पितोऽमात्यवर्यस्य , ॥६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy