SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः मालकलश कथानकम्। ॥५॥ तदेतयोयोग कये जानन करोम्यहम् ? ।। ४१ ।। अथवाऽयं मयोपायो लब्यो यत्कुलदेवताम् । आराध्य साधयिष्यामि सर्वमात्मसमीहितम् ॥ ४२ ॥ ततश्चाऽऽराधयामास विधिना कुलदेवताम् । उवाच साऽपि प्रत्यक्षीभूय मन्त्रिन् ! स्मृताऽस्मि किम् ?॥४३॥ मन्त्र्यूचे त्वं स्वयं वेत्सि सर्व दुःखस्य कारणम्। तथा कुरु यथा पुत्रो नीरोगानो भवेन्मम ॥ ४॥ देव्यूचे नान्यथाकत्तुं नृणां कर्म पुराकृतम् । दैवतैरपि सक्येत वृवेयं प्रार्थना सव ॥५॥ मन्त्री प्रोवाच यद्येवं तदन्यमपि पुरुषम् । तदाकारं निराकल्यं' कुतोऽप्यानीय मेऽपय॥४६॥ तेनोद्वाह्य महाराजपुत्री कमललोचनाम् । अर्पयिष्यामि पुत्रस्य करिष्येऽस्य यथोचितम् ।। ४७॥ देवतोचे पुरीद्वारेऽश्वरक्षकनरान्तिके। शीतव्यथानिरासार्थमग्निसेवापरो हि यः॥४॥ कुतोऽप्यानीय मयका मुक्तो भवति बालकः । स मन्त्रिन् ! भवता ग्राह्यः पश्चात्कुर्य्याद्यथोचितम् ॥ ४॥ (युग्मम्) ॥ इत्युक्त्वाऽन्तर्दधे देवी हृष्टोऽथ सचिवेश्वरः । सर्वा विवाहसामग्री प्रगुणीकुरुते स्म सः ॥५०॥ अथपालनरं छत्रमाकार्य निजकं ततः । तस्मै निवेद्य सकलं वृत्तान्तं सत्यमादितः ॥५१॥ इदमूचे च यः कश्चिदभ्येति भवदन्तिके । कुतोऽपि बालकः सो हि समप्र्यो मेऽविलम्बितम् ॥५२॥ तं श्रेडिनन्दवं तस्या वरं विज्ञाय भाविनम् । उजयिन्यां ययौ पुर्य्या मन्त्रिणः कुलदेवता॥५३॥ रोगरहितम्। ॥५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy