________________
श्रीजैन कथासंग्रहः
मालकलश कथानकम्।
॥४॥
गुणावली तस्य सा निजोत्सावर्तिनीम् । दृष्ट्या कल्पलतां स्वप्ने पार्थिवाय न्यवेदयत् ॥ २९ ॥ राजा प्रोवाच हे देवि! तव पुत्री भविष्यति । सर्वलक्षणसम्पूर्णा सर्वनारीशिरोमणिः ॥ ३०॥ पूर्णकालेऽथ चार्वङ्गी सा देवी सुषुवे सुताम् । त्रैलोक्यसुन्दरी नाम तस्याश्चक्रे महीपतिः ॥३१॥ लावण्यधनमञ्जूषा सौभाग्यरसनिम्नगा। बभूव यौवनप्राप्ता सा मूर्त्तव सुराङ्गना ॥ ३२॥ तां विलोक्यानवद्यानीं दध्याविति धराधिपः । रमणः कोऽनुरूपोऽस्या वत्साया मे भविष्यति ।। ३३ ।। बूचे च प्रेयसी: सर्वा वराहेयं सुताऽभवत् । दातव्या ब्रूत तत् कस्मा अत्रार्थे वः प्रधानता॥ ३४ ॥ ता उचरियमस्माकं जीवितादपि वल्लभा। नालं धत्तुं वयं प्राणान् क्षणमप्यनया विना ॥ ३५॥ दातव्या तदसौ मन्त्रिपुत्रायात्रैव हे प्रिय !। प्रत्यहं नयनानन्दकारिणी दृश्यते यथा ॥ ३६॥ ततो राज्ञा समाहूय सुबुद्धिः सचिवो निजः । अभाणि यन्मया दत्ता त्वत्सुतायात्मनन्दिनी ॥ ३७॥ अमात्योऽप्यवदद्देव ! किमयुक्तं ब्रवीण्यदः । कस्मैचिद् राजपुत्राय दातुं कन्या तवोचिता ॥ ३८॥ राज्ञोचे न त्वया वाच्यमित्यर्थे किचनाऽपि भोः !। देया त्वत्सूनवेऽवश्यं पुत्री त्रैलोक्यसुन्दरी ॥ ३९ ॥ मन्त्री 'कृतावहित्थोऽथ गृहे गत्वा व्यचिन्तयत् । हा व्याघदस्तटीन्याये पतितोऽस्मि करोमि किम् ?॥४०॥रतिरम्भोपमाकारा राज्ञः पुत्री सुतस्तु मे। कुष्ठी 'आकारगोपनं कृत्वा
॥४॥