SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥४॥ वल्लभां प्रीत्या पश्य पश्य वनं प्रिये !॥३२॥ नीरप्राग्भारखिन्नाऽऽत्मा नि:स्विन्नः किमु वारिदः ? अवतीर्ण दिवः किंवा देवाराममिदं भुवि ? ॥ ३३॥ साऽवदन्नाथ ! नात्मीयः सम्भवत्ययमद्भुतः । दूर्ध्वशोषं हि शुष्कः किं शावलीभवति क्षणात् ? ॥ ३४ ॥ मालिकः स्माह किं पत्नि ! नाऽघाटमपि पश्यसि ?।। निजमेवेदमुद्यानमलमन्यैर्विकल्पितैः ॥ ३५ ॥ दल-पुष्प-फलोपेतां तरुराजी वनान्तरे । वहमानसरित्तुल्या: कुल्याः पश्यंस्ततः क्रमात् ।। ३६ ॥ उपकूपं गतः सोऽपि गर्भरूपं न्यरूपयत् । क्रीडाऽऽगतसुरस्त्रीणामपत्यमिव विस्मृतम् ॥ ३७॥ अहो ! अघटमित्युच्चाहरंस्तमुपाददे। चित्रीयमाणस्तत्पुण्यैर्व्याजहार प्रियां प्रति॥३८॥ प्रिये ! महाप्रभावोऽयं कोऽपि दिव्यात्मकःशिशुः। आरामस्तत्क्षणादेव येनाऽजनि पुनर्नवः ॥ ३९ ॥ प्रससार प्रणालीषु जलमुद्भूय कूपतः । आत्ते च पाणिनाऽमुष्मिन् न्यग्बभूव मनाक् पयः ॥ ४० ॥ इन्द्रनीलमणिं मन्ये काचित् काचधियाऽत्यजत् । 'उज्झाञ्चकार माणिक्यं शोणपाषाणशङ्कया ॥ ४१ ॥ अपुत्रायाः सुतोऽयं ते भूयादित्युच्य 'तां ततः । ससुतां सोऽपि तत्रैव लतावेश्मन्यतिष्ठिपत् ॥ ४२ ॥ तस्या अपि ततः स्तन्यमभूत्तदनुभावतः । यद्वा पुण्यवतां पुंसां खलं क्षेत्रेऽपि जायते ॥४३॥ अथाख्याय सुतोत्पत्तिं निजज्ञातौ समालिकः । प्रकाश्य तस्य पुण्यं च मलयोद्यानसम्पदा॥४४॥ षष्टिजागरणार्दीश्च कृत्वा तस्य महोत्सवात्। १नन्दनम् । २ तत्याज। ३ इत्युक्त्वा। ॥४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy