________________
श्रीजैन कथासंग्रहः
11411
*************
• ददावघट इत्याख्यामाजन्माऽघटवृत्ततः ॥ ४५ ॥ युग्मम् ॥ अथाऽऽनीतो निजाऽऽवासे मालिकेन स्तनन्धयः । शारत्रितयदेशीयः पाल्यमानो बभूव सः ॥ ४६ ॥ अन्येद्यू रचयामास पुष्पमालां स मालिकः । स्वपत्या उपरोधेन नृपप्रीतिकृते कृती ।। ४७ ।। ततोऽसौ दर्शयामास मालिन्यै पुष्पमालिकाम् । भवन्ति स्त्रीप्रधाना हि प्रायोऽमी मालिकादयः ॥ ४८ ॥ क्षिप्त्वा पुष्पकरण्डे च दाम दास्या: समर्प्य तत् । कट्यामारोप्य सा सुतं स्वयं राजकुले गता ।। ४९ ।। प्रणम्य नृपमादाय दाम दक्षिणपाणिना । विस्पष्टाक्षरमाचख्यौ देवेदमवलग्यताम् ॥५०॥ बलान्मनस्तुरङ्गस्य वलामिव नियन्त्रणे । ज्यामिवाऽनङ्गचापस्य हर्षाश्रुलहरीमिव ॥ ५१ ॥ दोलामिव' * मधोर्लक्ष्म्या दृग्मृग्या बन्धनाय च । वागुरामिव तां मालामद्राक्षीन्नृपतिश्चिरम् ॥ ५२ ॥ युग्मम् ॥ सभाजनमथैक्षिष्ट * दृष्टिः कस्येह किंविधा । भाव्यं हि भूभृता नैव भोगिनेवैकदृष्टिना ॥ ५३ ॥ शृङ्गीष्विव निविष्टासु सर्वेषामि
दृष्टिषु । गाढसंमर्दभीतेव नाऽगादृष्टिः पुरोधसः ॥ ५४ ॥ अचिन्तयच्च किमयं निरपत्य इव द्विजः । निरीक्षते पुत्रमिमं ग्रैवेयकविभूषितम् ॥ ५५ ॥ गृहीत्वाऽथ नृपः पुष्पस्रजं कण्ठे दधौ पुनः । ददौ तस्यै नृपः प्रीतः सहस्रं षोडशाधिकम् ॥ ५६ ॥ तां विसृज्य नृपः प्रोचे द्विजं दाम विहाय तत्। रतिं चक्रे भवद्दृष्टिर्मालिनीतनये कथम् ? ॥ ५७ ॥ सोऽवदद् भाविभूपालसेवाहेवाकिनीद्दशम् । विसस्मार महाराज ! सर्व दृष्टिर्ममाऽपरम् ॥ ५८ ॥
१ वसन्तस्य ।
**
॥ अघटकुमार चरित्रम् ॥
॥५॥