SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ************* श्रीजैन ॥६॥ मुखबाष्पादिवाऽऽदर्शस्तद्वचः श्रवणान्नृपः । विच्छायतां प्रपेदानश्चिन्तासन्तानभागभूत् ॥ ५९ ॥ पुरा राज्यं पुरोधा यद्दासीसूनोरचीकथत् । स तावत् तत्क्षणादेव 'कार्यते स्म कृतान्तसात् ।। ६० ।। तत् किं नवोऽयमुत्तस्थौ स कथासंग्रहः एवाऽयमथाऽर्भकः । कथमप्यनया लेभे तयोः पत्त्योः सकाशतः ? ॥ ६१ ॥ इतिवृत्तमिदं ज्ञातुं समाहूयाऽन्वयं कृती । किमकार्ष्ट तदादिष्टौ हन्तुं दासीसुतं युवाम् ? ॥ ६२ ॥ स तदैव किमाजघ्ने त्यज्यते स्माऽथवा क्वचित् । अर्पितः कृपया किंवा कस्याश्चिदपि योषितः ॥ ६३ ॥ परं क्षमन्ते नेतारः, सेवन्ते सकृदागसः । तदावेदयतं * सत्यमभयं वामिहाऽऽगसि ।। ६४ ।। श्रुत्वेति वचनं कृत्वा परस्परमुखेक्षणम् । विश्वस्ताभ्यां ततस्ताभ्यां समाख्यातं यथातथम् ।। ६५ ।। त्वदादेशात्तदा बालो गृहीतोऽपि बधाय सः । दयया न हतोऽस्माभिर्निस्त्रिंशैरपि सर्वदा ॥ ६६ ॥ विशीर्णमलयस्यान्तर्दक्षिणेन पुरीमिमाम् । जीर्णाऽ वटतटीकोटी त्यक्तः किन्तु शिशुस्ततः ॥६७ ॥ परं श्वापदसम्पर्कात् कूपान्तःपतनेन वा । बालकः स तदैवाऽभून्मृत्योर्वैकालिकाऽशनम् ॥ ६८ ॥ तदाकर्ण्य प्रजानाथस्तौ पुमांसौ विसृष्टवान् । निष्करुणमिदं कार्यं मे तौ तु करुणापरी ।। ६९ ।। द्यौ चैवं यथा ताभ्यां मध्येमलयमुज्झितः । आरामिकैरुपात्तश्च तत्स एवैषं नाऽपरः ॥ ७० ॥ तथा मनसि कृत्वैवं १ स्मे च वर्तमाना। सिद्ध. ५-२-१६ इत्यनेन स्मयोगे भूतेऽर्थे वर्तमाना- अकार्यतेत्यर्थः । २ प्रश्नम् । ३ अवटः कूपः । ४ पारेमध्येऽग्रे ऽन्तः षष्ट्या वा । सिद्ध. ३-१-३० इत्यनेनाऽव्ययीभावः, मध्यशब्द एकारान्तश्च निपातनात् । ***** ॥ अष्टकुमार चरित्रम् ॥ ॥६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy