SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥ अघटकुमार चरित्रम् ॥ ॥३॥ 'लक्ष्मीरनभिजातस्य 'वेधसः स्खलितत्रयम् ॥ १९ ॥ ध्यात्वेति मुद्विषादौ च दधद्धाम जगाम सः । इतश्चाऽचिन्तयत् सायं चेतसा सह भूपतिः ॥ २०॥ मयि जीवति मत्पुत्रे दासीपुत्रः कथं नृपः?। तन्नयामि नखच्छेद्यं कुठारच्छेद्यतां कथम् ? ॥ २१॥ नोपेक्षणीयाः कलह-व्याधि-वह्नि-ऋणा-ऽरयः । वर्द्धमाना यतः पश्चात् ते स्युरत्यन्तदुःखदाः ॥ २२ ॥ इति चेतसि निश्चित्य कृत्याऽकृत्यमचिन्तयन् । वधायाऽऽज्ञापयत्तस्य पदातिद्वितयं नृपः॥ २३॥ निद्राणायाः सुतं दास्याः समुपादाय तौ ततः।बहिर्गतौ, तयोरेकः कृपयाऽन्यमवोचत ॥ २४॥ निघ्नतो गर्भरूपस्य विचिकित्सति मे मनः । तदर्भकं त्वमेवैतं गृहाण निगृहाण च ॥ २५॥ सोऽप्यूचे तं च श्रूयन्ते किमेवं वक्ति मां भवान् । पूर्वजा अपि मे बालहत्यां किं कृतपूर्विणः?॥२६॥ दीने बाले वियुक्ते च कस्य न स्यात् कृपालुता ?। स्वर्भानुरपि बालेन्दुं ग्रसते नोग्रधीरपि ॥ २७ ॥ हनिष्यते मया नैष बालकः करुणास्पदम् । 'विशस्यतां त्वयैवैष, नो चेत् क्वापि विमुच्यताम् ॥ २८॥ एवं 'विवदमानाभ्यां ततस्ताभ्यां शिशोर्वधे । दयावद्धयां जीर्णवने कूपकण्ठे व्यमोचि सः ॥ २९ ॥ तौ व्यजिज्ञपतामेवमथागत्य महीभुजे। इदानीमेव देवाऽयं कृतान्ताय बलिः कृतः ॥ ३० ॥ तदालापसुधापानाद् विशल्यः क्षितिवल्लभः । योगिवज्योतिरुन्मेषात् परमामाप निर्वृतिम् ॥३१॥ प्रातरारामिको दृष्ट्वा स्वं वनं स्निग्धशावलम् । बभाषे १मूर्खस्य। २ राहुः । ३ हन्यताम् । ४ विपूर्वकवदधातोविरुद्धवादेऽर्थे-विवादेवा । सिद्ध. ३-३-८० इत्यनेनात्मनेपदम्। ॥३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy