________________
श्रीजैन कथासंग्रहः
20282
श्रीमूलदेवनृप
चरित्रम्
G
॥१४॥
स्थगिकांबवा, पुरतः प्रस्थिते सति॥धूर्तेशोऽनुव्रजन् दध्या-वपराह्न प्रदास्यति ॥१५५॥ द्विजस्तथैव सायाहे-ऽप्यभुक्ताऽस्मै तु नो ददौ॥ कल्ये दास्यत्यसौ नून-मिति दथ्यौ च धूर्तपः॥१५६॥ पुरो यान्ती च तौ रात्रौ, जातायां वटसन्निधौ॥ मार्ग मुक्त्वा सुषुपतुः, प्रभाते च प्रचेलतुः॥१५७॥ जाते मध्यन्दिने प्राग्व-द्विप्रो भुङ्क्ते स्म न त्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दथ्यौ क्षुधातुरः॥तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥१५९।। तत्राप्यह्नि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोऽयं, मम चायं व्रजामि तत् ॥ १६० ॥ मूलदेवोऽभ्यधाट्ट !, त्वत्साहाय्यादियं मया ॥ तीर्णा महाटवी तुम्ब-महिम्नेव महानदी॥ १६१ ॥ कार्योत्पत्तौ ततो मूल-देवनाम्नो ममान्तिके॥ वेण्णातटे त्वमागच्छे-नामाऽऽख्याहि निजं च मे॥१६२॥ अहं निघृणशमॆति, जनैर्दत्तापराभिधः। द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः॥१६३॥ प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थ तत्र चागमत् ॥ १६४ ॥ भ्रामं प्रामं तत्र लेभे, कुल्माषानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, 'मूलः प्रति जलाशयम् ॥ १६५ ॥ अत्रान्तरे तपस्तेज-स्तरणिं' शान्तचेतसम् ॥ मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ॥ १६६ ॥ १. मूलदेवः । २. तरणिः सूर्यः।
284858883
॥१४॥