________________
श्रीजेन
श्रीमूलदेवनृप
चरित्रम्
कबासंग्रह
समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसौ मुनिः ॥ १६७ ।। (युग्मम्) यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशद्रुमः ॥ तथा रत्नत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ॥१६८॥ ग्रामेऽस्मिन्कृपणे किञ्चि-दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा प्रमन् ॥१६९ ॥ इमान् विशुद्धान् कुल्माषां-स्तहत्वाऽस्मै महात्मने ॥ विवेकशाखिनं कुर्वेऽचिरात्सफलमात्मनः ॥ १७० ॥ध्यात्वेत्युद्तरोमाञ्चः, प्रमोदाश्रुविमिश्रदृक् ॥ भक्तिपूर्व मूलदेवो, मुनि नत्वैवमब्रवीत् ॥१७१॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो!॥ एतानादत्स्व कुल्माषान्माच निस्तारय द्रुतम् ॥१७२॥ द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे यतिः॥ ततः प्रमुदितो मूल-देव एवमवोचत ॥ १७३ ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधुपारणे ॥ तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ॥ १७४॥ वत्स! त्वया कृतं साधु, साधुभक्तिं वितन्वता ॥ ततः श्लोकोत्तरार्धन, यत्तेऽभीष्टं वृणुष्व तत् ॥ १७५॥ मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्रयुक् ।। १७६॥ देव्युवाचाऽचिरादेव, लप्स्यसे सर्वमप्यदः॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः॥ १७७॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो व्रजन् ॥ प्राप वेण्णातटं पान्थ
8888888888888
॥१५॥
18888888888888K
॥१५॥
रकल्पवृक्षः।