SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥५१॥ पुत्रः'। ततो महोत्सवं कृत्वा 'बल' इति नाम दत्तम् । कतिचिदिनानन्तरं श्रेष्ठी मलयसुन्दरी सह गृहीत्वा प्रवहणेऽचलत् । सा पुत्रदुःखेन रुदती न भुङ्क्ते । तेनोक्तम् - 'किं न मुझे ?' । तयोक्तम् 'मम पुत्रशुद्धिं कथय । तेनोक्तम्-'मदुक्तं कुरु यथा कथयामि । सा मौनं कृत्वा स्थिता। श्रेष्ठी बर्बरकूलं गतः । तेन तत्र सा बहुद्रव्येण विक्रीता। तत्रापि कलत्रभावैः प्रार्थिता नाऽमस्त ? ततस्तैलोंकैस्तस्याः शरीरं तक्षित्वा तक्षित्वा रुधिरं निष्काश्य कृमिरागवस्त्राणि रज्यन्ते । पुनःपोष्यते तक्ष्यते च । एवमन्यदा सर्वाङ्गं तक्षिता रुधिरलिप्ता मूच्छिंता भूमौ पतिता तदैकेन भारण्डेन आमिषवाञ्छया उत्पाटिता। स भारण्डः समुद्रोपरि गतोऽन्येन भारण्डेन रुद्धो योर्बु लनः । सा तन्मुखात् समुद्रे गजाकारमत्स्योपरि पतिता सती नमस्कार पठति स्म। 'धिक् कर्मगतिम् !' इति चिन्तयन्ती तेन मत्स्येन ग्रीवां वालयित्वा विलोकिता। ततः स मत्स्यस्तां भव्ययुक्त्या पृष्ठे वहन् तटाभिमुखं यातः । कस्यापि पुरस्य प्रत्यासन्नतटे पृष्ठादुत्तार्य वलितग्रीवस्तां पश्यन् समुद्रान्तर्गतः। तस्मिन्नवसरे तटपुराधिपतिः क्रीडार्थ तत्राऽऽगतस्तन्मत्स्यादिस्वरूपं दृष्ट्वा विस्मितस्तां बभाषे-'हे सुन्दरि ! का त्वं ? कथं मीनेनात्र सस्नेहतया मुक्ताऽसि ? । इदं सागरतिलकाख्यं वेलाकूलं नगरम्, तस्याऽधिपोऽहं कन्दर्पनामा, ततस्त्वं विश्वस्ता सर्व कथय । इति श्रुत्वा तया चिन्तितम् - 'जागर्ति ममाऽद्यापि कोऽपि पुण्यलवः, यतो यत्र मे पुत्रस्तत्रैव स्थाने प्राप्ताऽस्मि, ॥५१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy