________________
श्रीजैन कमासंग्रह
श्रीमूलदेवनृप
चरित्रम्
॥२६॥
888888888888
दिशुक्षिपंचक्षु-रपश्यत् पश्यतोहरम् ॥ तमेव तूत्रकृत्कर्म-कुर्वाणं दौध्यिकापणे॥३०१॥राजा रजनि दृदृत्वात, लक्षयामास तं क्षणात् ॥ आलयामास च निजैः, पुरुषः सदनं गतः ॥ ३०२॥ सशल्य इव साशकः, सोऽपि भूपान्तिकं ययौ ॥ व्रणीव निबिडं बद्ध-पटकः स्वाङ्गसन्धिषु ॥ ३०३ ॥ अन्त:संयमितक्रोध-स्तं नमन्तं निजान्तिके ॥ निवेश्य नृपतिः प्रोचे, मृदुवाचा वयस्यवत् ॥ ३०४ ॥ स्वां जामि देहि भो मां, सा हि देयैव कस्यचित् ॥ तच्छुत्वा वज्रघातेने-वाकुलो स व्यचिन्तयत् ॥३०५॥ ख्वन्मिलितो यो मे, निशि सोऽयं महीपतिः॥ जीवन् यदि तदा मुक्त-स्तद्यथेष्टं विचेष्टताम् ॥ ३०६ ॥ प्रस्ताववेद्यथो चौरो-ऽवदत्किमिदमुच्यते॥आस्तां कन्या त्वमेवासि, सर्वस्वस्यापि नः प्रभुः॥३०॥ तेन दत्तां ततो भूमान, कन्यकां परिणीय ताम् ॥ प्रसादपात्रमकरोत्, कृतज्ञाः किल तादृशाः ॥ ३०८॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥३०९॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बहमानयद् भूयो-प्यन्यदानाययद्धनम् ॥ ३१०॥ एवं पुनः पुनः कुर्व-स्तद्वित्तं सकलं नृपः॥ आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्वते॥३११॥ कियन्मात्रमथ द्रव्य-मस्तित्वत्सोदरान्तिके॥ इत्यन्यदा तत्स्वसार-मप्राक्षीच्च क्षमाप्रभुः॥३१२॥धनमेतावदेवाभूद१ मित्रवत् । २. भगिनीम्।
888888888888B
॥२६॥