SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ अब नाहीसुंदरचलिं प्रारम्यते। ॥६॥ सोऽयं स्वमव्यवहारः॥३॥दाराः परमवकारा।बन्युजनो बन्धनं वि विषयाः॥कोऽवं जनस्य मोहो। वे रिपवस्तेषु सुहदाशाः॥४॥ पुत्रो मे प्राता मे। स्वजनो मे गृहकलनवर्गो मे ॥ इति कृतमेमेशब्दं। पशुमिव मृत्युर्जनं हरति ॥५॥ द्रव्यानि तिष्ठन्ति गृहेषु नार्यो। विज्ञामभूमौ स्वजनाः स्मशाने॥ देहं चितायां परलोकमार्गे। कर्मानुगोवाति स एव जीवः॥६॥ओतुः पयः पश्यति नैवदन् कीरोपिशालीत्र चलोटखण्डं। काकः पलं नोबत सिंहतुण्डं। जन्तुस्तबाशंनयम प्रचण्डं॥७॥ मातापितृसहमाणि । पुत्रदारशतानि च ॥ प्रतिजन्मनि वर्तन्ते । कस्य माता पिताऽपि वा ॥८॥ त्योऽपि विते दमितेऽपि चित्ते । ज्ञातेऽपि तत्त्वे गलिते ममत्वे॥ दुःखैकमेहे विदिते च देहे । तथापि मोहस्तरुप्ररोहः॥९॥जानामिक्षणमगुरं जगदिदं जानामि तुच्छ सुखं जानामीन्द्रियमेनमखिलं स्वाईकनिष्ठं सदा ॥ बानामि स्फुरिताचिरद्युतिचलं विस्फुर्जितं सम्पदा । नो जानामि तवापि कः पुनरसी मोहस्य हेतुर्मम ॥१०॥ एवंविधानि सुंदर्या मोहोन्मादध्वंसकानि वैराम्बपराणि वचांसि श्रुत्वा भरतो जगाद, भो सुंदरि! त्वमेवेह संसारे धन्यवादाहा कृतपुण्या चाऽसि, मोहोन्मादवशेन मया तव दीक्षा ग्रहणान्तरायः कृतः, मदीयमेनमपराध त्वं क्षमस्व, अतः परं त्वं सुखेनैव चारित्रं गृहाण, नाऽहं तवान्तरावं करिष्यामि, इतो भगवान् श्रीऋषभदेवोऽपि ग्रामानुग्रामं विहरंस्तस्वाः सुंदर्या ॥६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy