________________
श्रीन
॥अब श्रीवाड़ीसुंदरीचविं
प्रारभ्यते॥
Irell
दौसानहमवान्याऽऽकृष्ट इव तत्र समायातः, बहिरुधाने च समवसृतः, बनपालेन प्रभुसमागमनस्वरूपनिवेदनेन वर्धापितो भरतनृपोऽपि तस्मै तुष्टिदानं दत्त्वा सुंदर्यादिपरिवारयुतो महत्या समृदम्बा प्रमुंवन्दितुमुखाने समावातः, प्रभुंच निः प्रदक्षिणीकृत्य यथास्थानमुपविश्य स प्रभोर्देशनां सुनाव, यवा-दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च॥ भवार्णवोत्तारणसत्तरण्डं। धर्मचतुर्वा मुनयो वदन्ति॥१॥जिनेन्द्रपूजा गुरुपर्युपास्तिः। सत्त्वानुकम्पा शुभपात्रदानं। गुणानुरागः अतिरागमस्य । नृजन्मवृक्षस्य फलान्यमूनि ॥२॥त्याज्या हिंसा नरकपदवी। नानृतं भाषणीयं । स्तेयं हेवं सुरतविरतिः सर्वसझानिवृत्तिः ॥ जैनो धर्मो यदि न रुचितः पापपकाऽवृतेभ्यः । सर्पिष्टं किमिदमियता बामेही न भुङ्क्ते ? ॥३॥ पिता योगाभ्यासो विषयविरतिः सा च जननी। विवेकः सौन्दर्य प्रतिदिनमनीहा च भगिनी ॥ प्रिया क्षान्तिः पुत्रो विनय उपकारः प्रियसहत् । सहावो वैराग्यं गृहमुपशमो वस्वस सुखी॥४॥प्रमोरित्यादिदेशनां निशम्य कृताञ्जलिर्भरतो जगौ-हे भगवन् ! मया अस्वा: सुंदर्वाचारित्रग्रहणेऽन्तरायः कृतः, तेनाऽहमभाग्यवतां शिरोमणिर्जातः; इत्यादिपञ्चात्तापपरं भरतं प्रभुर्जगाद, भो भरत! अब पश्चात्तापेनालं, इह जगति सर्वेऽपि प्राणिनो मोहनृपेण स्ववशीकृता एव वर्तन्ते, परं विवेकिन स्वतन्मोहपाशं विदार्यस्वात्महितं कुर्वन्ति, ततः शुभभावपरया सुंदर्या भरतानुजया