SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीन ॥अब श्रीवाड़ीसुंदरीचविं प्रारभ्यते॥ Irell दौसानहमवान्याऽऽकृष्ट इव तत्र समायातः, बहिरुधाने च समवसृतः, बनपालेन प्रभुसमागमनस्वरूपनिवेदनेन वर्धापितो भरतनृपोऽपि तस्मै तुष्टिदानं दत्त्वा सुंदर्यादिपरिवारयुतो महत्या समृदम्बा प्रमुंवन्दितुमुखाने समावातः, प्रभुंच निः प्रदक्षिणीकृत्य यथास्थानमुपविश्य स प्रभोर्देशनां सुनाव, यवा-दानं सुपात्रे विशदं च शीलं । तपो विचित्रं शुभभावना च॥ भवार्णवोत्तारणसत्तरण्डं। धर्मचतुर्वा मुनयो वदन्ति॥१॥जिनेन्द्रपूजा गुरुपर्युपास्तिः। सत्त्वानुकम्पा शुभपात्रदानं। गुणानुरागः अतिरागमस्य । नृजन्मवृक्षस्य फलान्यमूनि ॥२॥त्याज्या हिंसा नरकपदवी। नानृतं भाषणीयं । स्तेयं हेवं सुरतविरतिः सर्वसझानिवृत्तिः ॥ जैनो धर्मो यदि न रुचितः पापपकाऽवृतेभ्यः । सर्पिष्टं किमिदमियता बामेही न भुङ्क्ते ? ॥३॥ पिता योगाभ्यासो विषयविरतिः सा च जननी। विवेकः सौन्दर्य प्रतिदिनमनीहा च भगिनी ॥ प्रिया क्षान्तिः पुत्रो विनय उपकारः प्रियसहत् । सहावो वैराग्यं गृहमुपशमो वस्वस सुखी॥४॥प्रमोरित्यादिदेशनां निशम्य कृताञ्जलिर्भरतो जगौ-हे भगवन् ! मया अस्वा: सुंदर्वाचारित्रग्रहणेऽन्तरायः कृतः, तेनाऽहमभाग्यवतां शिरोमणिर्जातः; इत्यादिपञ्चात्तापपरं भरतं प्रभुर्जगाद, भो भरत! अब पश्चात्तापेनालं, इह जगति सर्वेऽपि प्राणिनो मोहनृपेण स्ववशीकृता एव वर्तन्ते, परं विवेकिन स्वतन्मोहपाशं विदार्यस्वात्महितं कुर्वन्ति, ततः शुभभावपरया सुंदर्या भरतानुजया
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy