________________
.
श्रीजैन कथासंग्रहः
अपराजित कथानकम्।
॥२४॥
- -
- Daiaaiianामाला
- JULUIILUPUIDULUI
- - - - -- -
पञ्चनमस्क्रियाम् । त्राणं प्रपद्याहत्पादान् स कुण्डाभिमुखोऽचलत् ॥ २८६ ॥ तावनिषेद्धुकामोऽपि नृपो देव्यनुभावतः । वक्तुं शक्तोऽभवन्नैव न च चालयितुं पदम् ।। २८७ ॥ मा द्रक्ष्यामि कुमारस्य मृत्युमित्येष चिन्तयन् । असिधारां न्यधात्कण्ठे कुण्ठतां प्राप साधिकाम् ॥ २८८ ॥ स्थिरानाथस्ततस्तस्थौ नारकस्फारकष्टभृत् । कुमारं वीक्ष्य योगिन्यश्चक्रुः किलकिलारवम्॥२८९ ।। चुश्चान्योपकारकनिष्ठ ! झम्पात्र दीयताम् । झम्पां झटित्यदादेष स्मृतपञ्चनमस्क्रियः ।। २९०॥ .
अथात्मानमयं वीक्ष्य स्वर्णपुञ्जोपरिस्थितम् । विस्मितो योगिनीचक्रं नाद्राक्षीनाशशुक्षणिम् ॥ २९१ ॥ दध्यौ च किमियं माया देवो भूत्वाथ देवता। कुण्डलाभरणः प्राह तुष्टस्तेऽस्मि वरं वृणु ॥२९२।। कुमारः प्राह तुष्टोऽसि चेत्तदाख्याहि किंत्वदः। स प्राह शशंस त्वां संसदि स्वर्गिणांप्रभुः॥२९॥ एक एव कुमारोऽत्र भुवि श्लाघ्योऽपराजितः । पित्रोनिमित्तं यः 'सौवप्राणानपि विमुञ्चति ॥२९४ ॥ अश्रद्दधानोऽहमिति त्वत्परीक्षार्थमागतः । दृष्टे त्वत्साहसे मन्ये मघवानय॑वागभूत् ।। २९५ ।। धन्यौ तौ पितरौ पुत्रो ययोर्जातस्त्वमीदृशः । जनो जनपदश्चापि ययो: स्वामी भविष्यति ॥ २९६ ।। तं श्लाधित्वेति तत्तस्य स्वर्ण दत्त्वा च निर्जरः । अदृश्योऽभूत्कुमारस्य पित्रोभक्तिरवर्द्धत ॥ २९७ ॥ तत्तत्र कनकं मुक्त्वा १. पृथिवीपतिः । २ अग्निम् । ३. स्वकीय।
॥२४॥