SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीजैन । कथासंग्रहः धर्मदत्तश्रेष्ठि कथा.. ॥१५॥ शीतमुष्णं च पानीयमानीतं वीक्ष्यते, ततो द्वावपि चलितौ । शीतोष्णकुण्डयो: पानीयमानीतम् । रक्तचन्दनपुत्तलकः स्वयं योगिना घटितः । सर्वेऽप्याहुतिसंयोगा मेलिताः। कृष्णचतुर्दशीरात्रौ तौ द्वावपि स्मशानं गतौ । तत्र योगिनाऽग्निकुण्डं ज्वालितम् । तत्र लोहरक्षामिषेण खड्गं पार्वे कृत्वा निविष्टः, धर्मदत्तस्य चोक्तम्-तवापि लोहरक्षास्ति। तेनोक्तमस्ति किञ्चित्, ततस्तेनापि राक्षससत्कखड्गः समीपे गुप्तो धृतः, स च धर्मदत्त: योगिनात्मनोऽग्रे पराङ्मुखो निवेशितः, पश्चान्न वीक्ष्यमित्युक्तं च, द्वयोरन्तरे रक्तचन्दनपुत्तलकः स्थापितः । परं योगी मन्त्रेण सर्षपानभिमन्य धर्मदत्तपृष्ठिमेवाच्छोटयति स्म । ततो धर्मदत्तेन चिन्तितम् । एष मम पृष्टिमेवाछोटयति। ततो भव्य इव न दृश्यते विश्वासश्च कतुन युक्त इति विचिन्त्य ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्रपञ्जराभं स्मराम्यहम् ॥१॥ ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ओं नमो सिद्धाणं, मुखे मुखपटं वरम् ॥२॥ओं नमो आयरियाणं, अगरक्षातिशायिनी। ओं नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ॥३॥ओं नमो लोए सव्यसाहूणं, मोचके पादयोः शुभे । एसो पंच नमुक्कारो, शिला वज्रमयी तले ॥४॥ सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणंच सव्वेसिं, खादिराङ्गारखातिका॥५॥स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलं ॥ वप्रोपरि वज्रमयं, विधानं देहरक्षणे ॥६॥ महाप्रभावारक्षेयं, ॥१५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy