SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा ॥१४॥ योगिनोक्तम्-स्वर्णपुरुषं साधयामि । धर्मदत्तेन चिन्तितम्-रक्ष्यतां मामेव स्वर्णपुरुषं करोति इत्याह-मो योगीन्द्र! जीववधेन स्वर्णपुरुषः साध्यतेऽन्यथा वा? योगी धिक्कुर्वन्बभाषे-तत् श्रुतं यातु पातालं, तच्चातुर्य विलीयताम् । ते विशन्तु गुणा वह्नौ, यत्र जीवदया न हि॥४४॥ पुनर्योगी किन्नरी वादयन् भाषया गातुं लग्न:-सोनाकइ पुरिसई काहुरे कीजइ, जइ नहीं दया प्रधान । तीणइं सोनइ काहु करेवउ, जीणइं तूटइ कान ॥ ४५ ॥ भाखहु काई जड जनोई, दया विणु धर्म न कोई। जीवदया तम्हि पालउ जोगी, हीअडइ निरमल कोई॥४६॥ गोरख जंपइ सुणि न बाबू, म गणि आपपराया। जीवदया तुम्हे (इक) अविचल पालओ, अवर धरम सवि माया॥ ४७ ।। एभिर्वचनैर्धर्मदत्तो हृष्टस्तं प्रति जगौ। तर्हि कथय कथं निष्पादयसि स्वर्णपुरुषं । तेनोक्तम्-रक्तचन्दनकाष्टमयं पुरुषप्रमाणं पुत्तलकं कृत्वा मन्त्रप्रभावेण सर्षपैराच्छोट्य वह्निकुण्डे पातयामि । तत उष्णशीतलजलाभ्यां सिक्तः स एव स्वर्णनरो जायते। धर्मदत्तेनोक्तम्-तर्हि प्रसद्य कुरूद्यम। तेनोक्तम्-वयं त्यागिनः (योगिनः) स्वर्णेन किं प्रयोजनम्? परं तवार्थमुपक्रमं करिष्ये । धर्मदत्तेनोक्तम्-निष्पेषोऽस्थिचयस्य दुःसहतरः कष्टं तुलारोपणं, ग्राम्यस्त्रीकरलुञ्चनव्यतिकरस्तन्त्रीप्रहारव्यथा। मातङ्गोज्झितगल्लवारिकणि, कापानं च कूचाहतिः,। कर्पासेन परार्थसाधनकृते किं किं च नाङ्गीकृतम् ? ॥ ४८ ॥ योगिनोक्तम्-सपादलक्षपर्वतमध्यात् ॥१४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy