________________
॥२॥
।श्रीकुर्मापुत्रकथानकं।
* जाए पभायसमए सयणिज्जाउ उठिऊण सा देवी। रायसमीवं पत्ता जंपइ महुराहिं वग्गूहिं॥९॥
अज्ज! अहंसुरभवणंसुमिणम्मी पासिऊण पडिबुद्धा। एअस्स सुमिणगस्सय भविस्सइ को फलविसेसो?॥१८॥ • इअ सुणिअहट्ठतुट्ठो राया रोमंचअंचिअसरीरो। निअमइअणुसारेणं साहइ एआरिसं वयणं॥१९॥ देवि! तुमं पडिपुन्ने नवमासे सड्ढसत्तदिणअहिए। बहुलक्खणगुणजुत्तं पुत्तं पाविहिसि जग नित्तं ॥१०॥ इअ नरवइणो वयणं सुणिऊणं हट्ठतुट्ठनिअहिअया। नरनाहअणुनाया सा जाया निअगिहं पत्ता॥१०१॥ तत्थ य कुमारजीवो देवाउं पालिऊण कुम्माए। उअरम्मि सुकयपुन्नो सरम्मि हंसव्व अवइन्नो॥१०२॥ जाते प्रभातसमये शयनीयादुत्थाय सा देवी। राजसमीपं प्राप्ता जल्पति मधुराभिर्वाग्भिः॥९॥ अद्याहं सुरभवनं स्वप्ने दृष्ट्वा प्रतिबुद्धा। एतस्य स्वप्नस्य च भविष्यति कः फलविशेष: ?॥९८॥ इति श्रुत्वा हष्टतुष्टो राजारोमाञ्चाञ्चितशरीरः । निजमत्यनुसारेण कथयत्येतादशं वचनम् ॥१९॥ देवि! त्वं परिपूर्णायां नवमास्यांसार्थसप्तदिनाधिकायाम्। बहुलक्षणगुणयुक्तं पुत्रं प्राप्स्यसि जगन्नेत्रम् ॥१०॥ इति नरपतेर्वचनं श्रुत्वा हरतुष्टनिजहृदया। नरनाथानुज्ञाता सा जाया निजगृहं प्राप्ता॥१०१॥ तत्र च कुमारजीवो देवायुः पालयित्वा कूर्मायाः। उदरे सुकृतपुण्यः सरसि हंस इवावतीर्णः॥१०२॥
श्रीजैन कथासंग्रहः
ब-यमित