________________
॥२॥
श्रीकुर्मापुत्रकथानकं।
रयणेण रयणखाणी जहेव मुत्ताहलेण सुत्तिउडी। तह तेणं गन्भेणं सा सोहग्गं समुव्वहइ॥१०३॥ गब्भस्सणुभावेणं धम्मागमसवणदोहलो तीसे। उप्पन्नो सुहपुन्नोदएण सोहग्गसंपन्नो॥१०४॥ तो तेणं नरवइणा छइंसणनाइणो नयरमझे। सद्दाविआ जणेहिं कुम्माए धम्मसवणकए॥१०५॥ पहाया कयबलिकम्मा कयकोउअमंगलाइविहिधम्मा। निअपुत्थयसंजुत्ता संपत्ता रायभवणम्मि॥१०६॥ कयआसीसपदाणा नरवइणा दत्तमाणसंमाणा। भद्दासणोवविट्ठा निअनिअधम्मं पयासंति॥१०७॥ इअरेसिं दंसणीण य धम्मं हिंसाइसंजुअंसुणिउं। जिणधम्मरया देवी अईव खेअंसमावन्ना॥१०८॥ ..
रत्नेन रत्नखानिर्यथैव मुक्ताफलेन शुक्तिपुटी। तथा तेन गर्भेण सा सौभाग्यं समुद्वहति॥१०३॥ * गर्भस्यानुभावेन धर्मागमश्रवणदोहदस्तस्याः। उत्पन्नःशुभपुण्योदयेन सौभाग्यसंपन्नः॥१०॥
ततस्तेन नरपतिना षड्दर्शनज्ञायिनो नगरमध्ये । शब्दायिता जनैः कूर्माया धर्मश्रवणकृते॥१०५॥ . स्नाताः कृतबलिकर्माणः कृतकौतुकमङ्गलादिविधिधर्माः । निजपुस्तकसंयुक्ताः संप्राप्ता राजभवने ॥१०६॥ कृताशी:प्रदाना नरपतिना दत्तमानसंमानाः । भद्रासनोपविष्टा निजनिजधर्म प्रकाशयन्ति ॥१०७॥ इतरेषां दर्शनिनां च धर्म हिंसादिसंयुतं श्रुत्वा। जिनधर्मरता देव्यतीव खेदं समापन्ना॥१०॥
श्रीजैन कथासंग्रहः
॥२२॥