SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ सो पुच्छइ केवलिणं पहु! कहमेसिं वयग्गहो जाओ। तेणवि पुत्तविओगाइकारणं तस्स वज्जरिअं॥६१॥ इअसुणिअसो कुमारो मोरो जह जलधरं पलोएउं। जह व चकोरो चंदं जह चक्को चंडभाणुंव॥६२॥ जह वच्छो निअसुरभिं सुरभिं सुरभिं जहेव कलकंठो। संजाओ संतुट्ठो हरिसवसुल्लसिअरोमंचो॥६३॥ *निअमायतायमुणीण कंठम्मि विलग्गिऊण रोयंतो। एयाइ जक्खिणीए निवारिओ महरवयणेहिं॥६४॥ निअवस्थअंचलेणं कुमारनयणाणि अंसुभरियाणि। सा जक्खिणी विलूहइ अहो महामोहदूल्ललिअं॥६५॥ निअमायतायदंसणसमुल्लसंतप्पमोअभरभरिअं। केवलनाणिसगासे अमरी विणिवेसए कुमरं॥६६॥ * स पृच्छति केवलिनं प्रभो! कथमनयोतग्रहो जातः ?। तेनापि पुत्रवियोगादि कारणं तस्मै कथितम् ॥११॥ * इति श्रुत्वा स कुमारो मोरो यथा जलधरं प्रलोक्य । यथा वा चकोरचन्द्रं यथा चक्रचण्डभानु वा।। ६२॥ * यथा वत्सो निजसुरभिं सुरभि सुरभि यथैव कलकण्ठः। संजातः संतुष्टो हर्षवशोल्लसितरोमाञ्चः॥१३॥ निजमातृतातमुन्योः कण्ठे विलग्य रुदन् । एतया यक्ष्या निवारितो मधुरवचनैः॥६४॥ निजवस्त्राञ्चलेन कुमारनयनान्यश्रुभृतानि। सा यक्षी विमार्टि अहो महामोहदुर्ललितम् ॥६५॥ निजमातृतातदर्शनसमुल्लसत्प्रमोदभरभृतम् । केवलज्ञानिसकाशेऽमरी विनिवेशयति कुमारम् ॥६६॥ । श्रीकुर्मापुत्रकथानकं। श्रीजैन कथासंग्रहः ॥१५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy