________________
॥१४॥
श्रीजैन कथासंग्रहः
တိုက်တိုင်မျိုး
एएण कारणेणं नाह ! अहं दुक्खसल्लिअसरीरा । विहिविलसिअम्मि वंके कहं सहिस्सामि तुह विरहं ? ॥५५॥ कुमरो जंपड़ जक्खिणि ! खेअंमा कुणसु हिअअमज्झम्मि। जलबिंदुचंचले जीविअम्मि को मन्नइ थिरत्तं ? ॥ ५६ ॥ जड़ मज्झुवरि सिणेहं धरेसि ता केवलिस्स पासम्मि । पाणपिए मं मुंचसु करेमि जेणप्पणो कज्जं ॥ ५७ ॥ तो तीइ ससत्तीए केवलिपासम्मि पाविओ कुमरो। अभिवंदिअ केवलिणं जहारिहट्ठाणमासीणो ॥ ५८ ॥ पुत्तस्स सिणेहेणं चिरेण अवलोइऊण तं कुमरं । अहिरोइउं पवत्ता तत्थ ठिआ मायतायमुणी ।। ५९ ।। कुमरोवि अयाणंतो केवलिणा समहिअं समाइट्ठो। वंदसु कुमार ! मायातायमुणी इह समासीणा ॥ ६० ॥ एतेन कारणेन नाथ ! अहं दुःखशल्यितशरीरा । विधिविलसिते वक्रे कथं सहिष्ये तव विरहम् ? ।। ५५ ॥ कुमारो जल्पति यक्षि ! खेदं मां कुरु हृदयमध्ये । जलबिन्दुचञ्चले जीविते को मन्यते स्थिरत्वम् ? ।। ५६ ।। यदि ममोपरि स्नेहं धरसि तदा केवलिनः पार्श्वे । प्राणप्रिये ! मां मुञ्च करोमि येनात्मनः कार्यम् ॥ ५७ ॥ ततस्तया स्वशक्त्या केवलिपाश्र्व प्रापितः कुमारः । अभिवन्द्य केवलिनं यथार्हस्थानमासीनः ॥ ५८ ॥ पुत्रस्य स्नेहेन चिरेणावलोक्य तं कुमारम् । अभिरोदितुं प्रवृत्तौ तत्र स्थितौ मातृतातमुनी ॥ ५९ ॥ कुमारोऽप्यजानन् केवलिना समधिकं समादिष्टः । वन्दस्व कुमार ! मातृतातमुनी इह समासीनी ॥ ६० ॥
ကျိုက်
। श्रीकुर्मापुत्रकथानकं ।
॥१४॥