________________
॥१३॥
श्रीकुर्मापुत्रकथानकं।
नाओं नस्वजनो नवा परिजनः शारीरिकं नोबलं, नो शक्ताः सततं सुरासुरवरा: संधातमायः क्षमाः॥" । इअकेवलिवयणाई सुणिउं अमरी विसण्णचित्ता सा। निअभवणं संपत्ता पणट्ठसव्वस्ससत्थव्व॥५०॥ दिट्ठा सा कमरेणं पट्टा य सुकोमलेहिं वयणेहि। सामिणि! मणे विसण्णा अज्ज तुमं हेउणा केणं?॥५॥ किं केणवि दहविआ किंवा केणविनमन्निआ आणा? किंवा मह अवराहेण कुप्पसन्ना तमं जाया?५२॥ सा किंचिवि अकहंती मणे वहंती महाविसायभरं। निब्बंधे पुण पुट्ठा वुत्तंतं साहए सयलं॥५३॥ सामिय! मए अवहिणा तुह जीविअमप्यमेव नाऊणं । आउसरूवं केवलिपासे पुटुं च कहिअंच॥५४॥ इति केवलिवचनानि श्रुत्वाऽमरी विषण्णचित्ता सा। निजभवनं संप्राप्ता प्रनष्टसर्वस्वसार्थेव॥५०॥ दृष्टा सा कुमारेण पृष्टा च सुकोमलैर्वचनैः । स्वामिनि ! मनसि विषण्णाऽद्य त्वं हेतुना केन ? ॥ ५१ ॥ किं केनापि दुःखिता किंवा केनापिनमताऽऽज्ञा? किंवा ममापराधेन कुप्रसन्ना त्वं जाता?॥५२॥
सा किञ्चिदप्यकथयन्ती मनसि वहन्ती महाविषादभरम् । निर्बन्धात् पुनः पृष्टा वृत्तान्तं कथयति सकलम्॥५३॥ * स्वामिन् ! मयाऽवधिना तव जीवितमल्पमेव ज्ञात्वा। आयु:स्वरूपं केवलिपाधै पृष्टं च कवितं च ॥५४॥
श्रीजैन कथासंग्रहः
ዘተ