________________
॥१२॥ * अन्नदिणे गामाणुग्गामं विहरंतओ असो नाणी। तत्थेव दुग्गिलवणे समोसढो तेहिं संजुत्तो॥४६॥
अह जक्खिणी अवहिणा कुमरस्साउं विआणिउं थोवं। तं केवलिणं पुच्छइ कयंजली भत्तिसंजुत्ता॥४७॥ . भयवं! जीवियमप्पं कहमवि तीरिज्जएभिवड्ढेउं?। ता कहइ केवली सो केवलकलिअत्थवित्थारो॥४८॥ तित्थयरा य गणधरा चक्कधरा सबलवासुदेवा य। अइबलिणोविन सक्का काउं आउस्स संधाणं॥४९॥ 'यदुक्तम् ;
“नो विद्या न च भेषजं न च पिता नो बान्धवा नो सुता, नाभीष्टा कुलदेवता न जननी स्नेहानुबन्धान्विता। अन्यदिने ग्रामानुग्राम विहरंश्च स ज्ञानी। तत्रैव दुर्गिलवने समवसृतस्ताभ्यां संयुक्तः।। ४६ ॥ अथ यक्ष्यवधिना कुमारस्यायु विज्ञाय स्तोकम् । तं केवलिनं पृच्छति कृताञ्जलिर्भक्तिसंयुक्ता॥४७॥ भगवन् ! जीवितमल्पं कथमपि शक्यतेऽभिवर्षितुम् ? । ततः कथयति केवलीस केवलकलितार्थविस्तारः॥४८॥ तीर्थकराश्च गणधराश्चक्रधराः सबलवासुदेवाश्च । अतिबलिनोऽपि न शक्ताः कर्तुमायुषः संधानम्॥४९॥"
। श्रीकुर्मापुत्रकथानकं।
श्रीजैन कथासंग्रहः
॥१२॥