SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीमूलदेवनृप चरित्रम् कवासग्रहः ॥२०॥ देवदत्तां, समाकार्य नृपोऽलपत् ॥ भद्रे ! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ॥ २२७ ॥ देवतादत्तराज्यश्री:, प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मत्य, तत्त्वया तत्र गम्यताम् ॥ २२८ ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ॥ २२९ ॥ सोऽध वैषयिकं सौख्यं, भुञ्जानो देवदत्तया॥धर्मकृत्यं व्यधान्नित्य-महच्चैत्याचनादिकम् ॥ २३०॥ इतचागण्यपण्यौपं, भृत्वा पारसकूलतः॥ आगाद्वेण्णातटेऽन्येद्युः, सार्थवाहोऽचलाह्वयः॥ २३१॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाऽऽख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥क्ष्मापालं प्रेक्षितुं सोऽगा-दूपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मङ्क्षु, भूपो भूपं तु नाश्चलः । श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४॥ प्रत्युवाचाऽचलः स्वामि-त्रागां पारसकूलतः॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ २३५॥ भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते॥भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम्॥ २३६ ॥ महाप्रसाद इत्युक्ते-ऽचलेनाऽथ नृपो ययौ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः॥ २३७ ॥ मञ्जिष्ठाक्रमुकादीनि', सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव १ क्रमुकः पुगः २ शुल्कं दाण इति भा। SESSSSSSSSSSS ॥२०॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy