________________
॥३१॥
आरिअखित्तेविहु पत्ते पडुइंदिअत्तणं दुलहं। पाएण कोवि दीसइनरोनरोगेण रहिअतणू॥१४७॥ पत्तेवि पडुत्तणे दुलहो जिणधम्मसवणसंजोगो। गुरू गुरूगुणिणो मुणिणो जेण नदीसंति सव्वत्थ ॥१४८॥ लद्धम्मि धम्मसवणे दुलहं जिणवयणरयणसद्दहणं। विसयकहपसत्तमणो घणो जणो दीसए जेण॥१४९॥
सद्दहणे संपत्ते किरिआकरणं सुदल्लहंभणि। जेणं पमायसत्तु नरं करतंपि वारे॥१५०॥ *यत:यतः"प्रमादः परमद्वेषी प्रमादः परमो रिपुः। प्रमादो मुक्तिपूर्दस्युः प्रमादो नरकायनम्॥" आर्यक्षेत्रेऽपि खलु प्राप्ते पट्विन्द्रियत्वं दुर्लभम् । प्रायेण कोऽपि दृश्यते नरोनरोगेण रहिततनुः॥१४७॥ प्राप्तेऽपि पटुत्वे दुर्लभो जिनधर्मश्रवणसंयोगः । गुरवो गुरुगुणा मुनयो येन न दृश्यन्ते सर्वत्र ॥१४८॥ लब्बे धर्मश्रवणे दुर्लभं जिनवचनरत्नश्रद्धानम् । विषयकथाप्रसक्तमना घनो जनो दृश्यते येन ॥१४९॥ श्रद्धाने संप्राप्ते क्रियाकरणं सुदुर्लभं भणितम् । येन प्रमादशत्रुर्नर कुर्वन्तमपि वारयति॥१५०॥
। श्रीकुर्मापुत्रकथानकं।
श्रीजैन कथासंग्रहः
॥३१॥