SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः 11411 । सेनानीश्च कुमारोऽत्र तारकस्येव संयति' ॥ ४५ ॥ स स्मित्वाह कुमारः क्व तं च वेत्री न्यवेदयत् । 'कुमाराय तदादेशाद्वेत्रिणाथ प्रवेशितः ।। ४६ ।। स च प्रणम्य साष्टाङ्गं निविष्टो दापितासने । कुमारस्तं स्मितमुखं वीक्ष्य चित्ते व्यचिन्तयत् ॥४७॥ मुखश्रीरस्य दुःसाधसाधितस्वामिकार्यताम् । निवेदयति नेदृक्षा मुखश्रीर्यदनेहसि ॥ ४८ ॥ ध्यात्वेत्याह कुतो यूयमागताः कः समेत्ययम् । स प्रोवाच कुमारस्य जयश्रीर्नामतः प्रिया ।। ४९ ।। एतस्या अत एवाहं सैन्यादस्मि समागतः । कुमारः प्राह नो हास्यवेला वद यथातथम् ।। ५० ।। स प्राह देवपादानां कथं विज्ञप्यतेऽन्यथा । कुमारेण कथमिति प्रोक्ते स प्राह सम्मदात् ।। ५१ ।। आदिष्टोऽहं पुरा देव पादैस्त्वदनुरूपकाः । कन्या निरीक्षितुं तांश्च सर्वत्रापि गवेषिताः ।। ५२ ।। चित्रस्थितभवद्रूपसदृशी क्वापि तासु न । नगरेऽथागममहं नामतः कुसुमाकरे ॥ ५३ ॥ क्षत्रावतंसकुसुमावतंसस्य महीपतेः । कुसुमश्रीमहादेवीकुक्षिजेयं सुताद्भुता ॥ ५४ ॥ अन्यदा च समागच्छत्सुरभिः सुरभिः सुमैः । यत्र निर्यान्ति चञ्चर्य: ' समं विरहिजीवितैः ॥ ५५ ॥ जनेन राि सार्धं बद्धस्पर्धैरिवाधिकम् । किंशुकैरपि पुष्पेषु रागो नीतः प्रकाशताम् ॥ ५६ ॥ दोलन्ति यत्र दोला च चित्तानि च वियोगिनाम् । तपन्ति यत्र पान्थस्त्रीमनांसि रविणा सह ॥ ५७ ॥ विलासैः श्रीमतां साध १. युद्धे । २. प्रमर्थः । Statisti अपराजित कथानकम् । 11411
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy