SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीजैन यवराजर्षिकथा। 8. वैद्योपदिष्टं च, मन्यते स्म निजे हृदि ॥१७॥ स्नानं कृत्वा ततो राजा, दिव्याभरणभूषितः । समारुह गजे लोकः, प्रस्थितः सकलैः सह ॥ १८॥ याचकेभ्यो ददद्दानं, शासनं च प्रभावयन् । धर्मबीजाय ___संजाय-मानो मिथ्याद्दशामपि ॥ १९ ॥ गुरूणां दर्शने सत्या-पयति स्म नरेश्वरः । पञ्चमाऽभिगमं तादृग, नौचित्याद् पश्यति कचित् ॥ २० ॥ वन्दित्वाऽथोपविष्टोऽग्रे, सदुरूणां भराधवः । विनयावनतीभूत-शरीरोभावभासुरः॥२१॥ मेघगम्भीरनादेन, गुरुणा धर्मदेशना। प्रारेमे दीपिकादेश्या, निर्वाणपथदर्शिनी ॥ २२ ॥ राज्यश्रीः प्रसरत्यत्र, स्वर्गश्री: कुसुमोदयः । मोक्षसौख्यफलो धर्म. कल्पबुर्जयताच्चिरम् ॥ २३ ॥ संसारवारिधी जन्म-मृत्युकल्लोलसले । तं यानपानवव्याः , लभन्ते भाग्ययोग्यतः॥२४॥ साधु-श्रावकयोग्यश्च, स हि धर्मो द्विधा भवेत् । तत्राद्यो दुष्करोऽपि स्यात्, शीघ्रं निर्वाणकारणम् ॥ २५ ॥ भुजाभ्यां तरणीयोऽब्धिस्तोलनीयः सुराचलः । एकाकिनापि जेतव्यं, प्रचुरारिमहाबलम् ॥ २६ ॥ चाम्यं खड्गधारावां, चर्वणीयाच वालुकाः। दीक्षा कष्टकरी ज्ञेया, दृष्टान्तरेवमादिभिः ॥ २७ ॥ द्वितीयस्थानके श्राद्ध-धर्मोऽपि गुरुणोदितः । 'सम्यक्त्वमूलपश्चाण१. सचित्तदम्बमुग्मनमवित्तमजुमचं मजेगतं । इगसाहिउत्तरासंगं अंजलि सिरसि जिणदिवेश म्बल प्राणातिपाता सत्यस्तेवानामपरिग्रहविरमणरूपाणि पचाउनानि । दिम्बत भोगोपभोगपरिमाणानबंदण्डत्यागात्मकानि नीणि गुणवतानि । सामाविकदेशा बकाशिपीपमातिषिसंविभागाल्यानिवत्वारे शिक्षाणतानि। ॥३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy