SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः XXचंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा' विहिह परिक्खओ । आयारह ओमुहइ कांह सो जोगी दक्ख ॥ ३ ॥ राजा प्रोचे, कथय कथं स्वर्णपुरुषोऽर्जितः । तेनोक्तं श्रूयताम्-अत्रैव पुरे श्रीपति म श्रेष्ठी । यस्य गृहे लक्ष्मीविलसन्ती कमलवासेति नामापि विसस्मार, तस्य श्रीमती प्रिया। सान्यदा निजसखीगृहं गता पुत्रोल्लापनपरां तां वीक्ष्य निजापुत्रतादुःखेन दुःखिताऽभूत् । भोजनावसरे गृहागतेन श्रेष्ठिना पृष्टा, भोजनानन्तरं तया प्रोक्ते सोऽपि दुःखितोऽचिन्तयत्-मेघहीनो हतो देशः । पुत्रहीनं हतं कुलम् ॥ विद्याहीनं हतं रूपं । हतं सैन्यमनायकम्॥४॥ विना स्तम्भं यथा गेहं यथा देहो विनात्मना । तरुविना यथा मूलम् । विना पुत्रं कुलं तथा ॥५॥ अपुत्रस्य गृहं शून्यं, दिशः शून्या अबान्धवाः ॥ मूर्खस्य हृदयं शून्यं । सर्वशून्या दरिद्रता॥६॥ चउसट्टि दीवा जो बले, बारह रवि उगंत । तोइ अन्धारउ तिणइ कुलइ। जिणघर पुत्र न हुंत ॥३॥ वांझणी रोवइ चाल चढी, हुं कांइ सिर जमाइ। नवि हुलरायो हालरो वहूडी न पामी पाइ ॥४॥गेहंपितं मसाणं, जत्थ न दीसंति धूलिधूसरिया। उठंत पडत रडवलंत, दो तिन्नि डिभाई॥५॥ पियमहिलामुहकमलं, बालमुहं धूलिधूसरच्छायं । सामिमुहं सुपसन्नं, तिन्निवि पुन्नेहिं पाविति ॥६॥ इत्यादि चिन्तयित्वा प्रियां प्रति प्रोचे-प्रिये? मा खिद्यस्व । करिष्याम्युपक्रमम्, ततः श्रेष्ठी मन्त्रतन्त्रयन्त्रदेवदेवीपूजनादिमिथ्यात्वे प्रवृत्तः । अन्यदा धर्मधननाम्ना मित्रेण प्रोक्तम् । मा मिथ्यात्वं ॥३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy