SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्री मलयसुन्दरी कबा॥ ॥१३॥ प्राह-'देवदर्शनं निष्फलं नस्यात्, अत: किञ्चिद् याचस्व । मयोक्तम्-'मम अपत्यं नास्ति' । तयोक्तम्'पुत्र-पुत्रीरूपं युगलं ते भावि । इयन्ति दिनानि तेन भूतेन सन्ततिरोधः कृतोऽभूत् । अथ तं भतं भवतोरुपद्रवं कुर्वन्तं निवारयिष्यामि। अहमत्रैव पर्वते प्रभुभक्त्या तिष्ठामि, 'मलया' इति द्वितीयं नाम बिमर्मि। इमं लक्ष्मीपुजाभिषं हारं गृहाण । महाप्रभावोऽस्यास्ति' । इत्युक्त्वा मम कण्ठे सा हारं चिक्षेप यावदहं किचित् पुनः पृच्छामि तावद् एका खेचरी चेटीयुक्ता प्राप्ता, चक्रेश्वरीच अदृष्टाऽभूत् । खेचरी मां प्रति प्राह-'सुन्दरि! का त्वम् ?'। मयाऽश्रूणि मुञ्चन्त्या स्वस्वरूपं कथितम् । साऽवादीद्-'अहमत्र विद्यां साधयितुं प्राप्ताऽस्मि। परं तव दुःखिताया उपकारम् अकृत्वा मम विद्यासिद्धिर्न भवेत्। मम भर्ता चक्षणान्तरे समेष्यति, स त्वां सुरूपां दृष्टा शीलं खण्डयिष्यति, मम च सपत्नीजं दुःखं भावि । अत आगच्छ, यथा ते किचिद् भव्यं करोमि । इत्युक्त्वा बाहौ धृत्वा नदीतीरं नीता। एषा मे किं करिष्यति ?' इति ध्यायन्या मम शरीरे सर्वत्र चन्दनलेपः कृतः, पुष्पमाला चारोपिता । तत्र महत्काष्ठमेकं विद्याशक्त्या विदार्य सम्पुटद्वयं चक्रे । एकस्मिन्नहं स्थापिता, द्वितीयम् उपरि दत्तम् । ततः परं गर्भस्थिता इव न जाने किमपि जातम् । यूयमेवात्र दृष्टाः । तदा सुबुद्धिमन्त्रिणा प्रोक्तम्- 'नूनं खेचर्या स्वस्याः सपत्नीशच्या स्वामिनी काठमध्ये निक्षिप्य पर्वतोत्तरनदीप्रवाहे प्रेरिता। आत्मीयपुण्यप्रभावाद् अत्रैव ॥१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy