SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ዘብ छटुंछठेणं अप्पाणं भावेमाणे उठाए उठेइ। उत्तिा भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करे। करिता वंदइ नमसइ । वंदित्ता नमंसित्ता एवं वयासी;--"भयवं! को नाम कुम्मापुत्तो ? कहं वा तेण गिहवासे वसंतेण भावणंभावंतेण अणंतं अणुत्तरं निव्वाघायं निरावरणं कसिणं पडिपुग्नं केवलवरनाणदंसणं समुप्पाडिअं?। तएणं समणे भगवं महावीरे जोयणगामिणीए सुधासमाणीएवाणीएवागरेड़;-- गोयम! जमे पुच्छसि कुम्मापुत्तस्स चरिअमच्छरिअं। एगग्गमणो होउं.समग्गमवि तं निसामेह॥८॥ है तथाहि; -- भावयन्नुत्थायोत्तिष्ठति । उत्थाय भगवन्तं महावीरं बिरादक्षिणप्रदक्षिणं करोति । कृत्वा वन्दते नमस्यति । वन्दित्वा नमस्थित्वैवमवदत्;- “भगवन् ! को नाम कूर्मापुत्रः? कथं वा तेन गृहवासे वसता भावनां भावयताऽनन्तमनुत्तरं नियाघातं निरावरणं कृत्स्नं परिपूर्ण केवलवरज्ञानदर्शनं समुत्पादितम् ? । ततः श्रमणो भगवान् महावीरो योजनगामिन्या सुधासमानया वाण्या व्याकरोति;गौतम! यद्मा पृच्छसि कूर्मापुत्रस्य चरितमाश्चर्यम् । एकाग्रमना भूत्वा समग्रमपि तद् निशमय॥८॥ । श्रीकुर्मापुत्रकथानकं। - श्रीजैन कथासंग्रहः ॥३॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy