________________
पा
श्रीकुर्मापुत्रकथानकं।
जंबुद्दीवें दीवे भारहखित्तस्स मज्झयारम्मि। दुग्गमपुराभिहाणं जगप्पहाणं पुरं अत्थि॥९॥ तत्थ य दोणनरिंदो पयावलच्छीइ निज्जिअदिणिंदो। निच्वं अरिअणवज्जं पालइ निक्कंटयं रज्जं॥१०॥ + तस्स नरिंदस्स दुमा नामेणं पट्टराणिआ अत्थि। संकरदेवस्स उमा रमा जहा वासुदेवस्स ॥११॥
दुल्लभनामकुमारो सुकुमारो रम्मरूवजिअमारो। तेसिं सुओत्थि गुणमणिभंडारो बहुजणाधारो॥१२॥ सो कुमरो नियजुव्वणराजमएणं परे बहुकुमारे। कंदुकमिव गयणतले उच्छालिंतो सदा रमइ॥१३॥ अन्नदिणे तस्स पुरस्सुज्जाणे दुग्गिलाभिहाणम्मि । सुगुरु सुलोयणनामा समोसढो केवली एगो॥१४॥ जम्बूद्वीपे द्वीपे भारतक्षेत्रस्य मध्ये। दुर्गमपुराभिधानं जगत्प्रधानं पुरमस्ति॥९॥ तत्र च द्रोणनरेन्द्रः प्रतापलक्ष्म्या निर्जितदिनेन्द्रः । नित्यमरिजनवर्ज पालयति निष्कण्टकं राज्यम्॥१०॥ तस्य नरेन्द्रस्य दुमा नाम्ना पट्टरायस्ति। शंकरदेवस्योमा रमा यथा वासुदेवस्य॥११॥ दुर्लभनामकुमारः सुकुमारो रम्यरूपजितमारः। तयोः सुतोऽस्ति गुणमणिभाण्डागारो बहुजनाऽऽधारः॥१२॥ सकुमारो निजयौवनराजमदेन परान् बहुकुमारान् । कन्दुकमिव गगनतले उच्छालयन् सदा रमते॥१३॥ अन्यदिने तस्य पुरस्योद्याने दुर्गिलाऽभिधाने। सुगुरुः सुलोचननामा समवसृतः केवल्येकः॥१४॥ गभ पुरे।
श्रीजैन कथासंग्रहः
iran