SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः यवराजर्षिकथा। ॥१२॥ ॥१०४॥ प्रबोम्येति सुतं लोकान्, प्रभाव्य जिनशासनम् । समया स्वगुरून् साधु-विहृत्य पुनरागतः ॥ १०५॥ क्षेत्रपालेन बालेन, तथा कुम्भकृता स्फुटम् । कृताभिरपि गावाभि-जर्जातोऽहं ज्ञानवानिव ॥१०६॥भन्यास्ते पृथिवीपीठे, ये पठन्ति शठेतराः। सिद्धान्तं सर्वदा शुद्ध-श्रद्धया वर्द्धमानया॥१०७॥ इति ध्यायन् सदाधीते, निर्मायः समयं मुनिः । पिबन्तमिव पीयूष-मात्मानं मन्यते स्म च ॥ १०८॥ विनिवर्त्यामुना लोभो, वस्त्रपात्रा सनादितः । एकातपत्रितो प्यान-स्वाध्यायविनयादिषु ॥ १०९ ॥ स्वाध्याये बहधीतेऽपि, तस्येच्छा न न्यवर्तत । महतामपि लोभो हि, यवालाभं प्रवर्द्धते ।। ११०॥ तप्त्वा तीव्रतपो निपीय विविधस्वाध्यायतत्त्वामृतं, वैयावृत्त्यपरायणः प्रतिदिनं संसेवमानो गुरुन् । सच्चारित्रपवित्रितात्मचरितो भूशुद्धिनीरं यवो, राजर्षिर्विधिना विपद्य विबुधः स्वर्गेऽभवद्दीप्तिमान ॥ १११ ॥ एवं निशम्य यवराजऋषेश्चरित्रं, कर्पूरदीप्तिभरचौरगुणैः पवित्रम् । संसारवारिधितरीतुलिते प्रयत्नं, स्वाध्यायकर्मणि गुणे कुरु निःसपत्नम् ॥ ११२॥ . ॥ इति श्रीज्ञानोपरि यवराजर्षिकथा समाप्ता॥ समाप्तेयं ज्ञानोपरि यवराजर्षि कथा। ॥११॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy