SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ । श्रीकुर्मापुत्रकथानकं। तत्थुवविट्ठो इंदो पुच्छइ जगदुत्तमं जिणाधीसं। सामिअ! इमेहिं तुब्भे न वंदिआहेउणा केण?॥१७३॥ कहइ पहू एएसिं कुम्मापुत्ताउ केवलं जायं। एएण कारणेणं एएहिं न वंदिआ अम्हे॥१७४॥ पुच्छइ पुणोवि इंदो कइआ एसो महव्वई भावी?। पहुणाइटें सत्तमदिणस्स तइअम्मि पहरम्मि॥१७५॥ * इअकहिऊण निउत्तो जगदुत्तमजिणवरो दिणयरुव्व। तमतिमिराणि हरते विहरतो महिअले जयइ॥१७६ ॥ तत्तो कुम्मापुत्तो गिहत्थवेसं विमुत्तु महसत्तो। गिण्हइ मुणिवरवेसं सविसेसं निजिअकिलेसं॥ १७७॥ सुरविहिअकणयकमले अमले समलेवरहिअनिअचित्तो। आसीणोसोकेवलिपवरोधम्म परिकहेइ॥१७८॥ तत्रोपविष्ट इन्द्रः पृच्छति जगदुत्तमं जिनाधीशम् । स्वामिन् ! एभिए॒यं न वन्दिता हेतुना केन?॥१७३॥ कथयति प्रभुरेतेषां कूर्मापुत्रात् केवलं जातम् । एतेन कारणेनैभिर्नः वन्दिता वयम्॥१७॥ पृच्छति पुनरपीन्द्रः कदैष महाव्रती भावी? । प्रभुणाऽऽदिष्टं सप्तमदिनस्य तृतीये प्रहरे ॥ १७५॥ इति कथयित्वा निवृत्तो जगदुत्तमजिनवरो दिनकर इव । तमस्तिमिराणि हरन् विहरन् महीतले जयति॥१७६ ॥ ततः कूर्मापुत्रो गृहस्थवेशं विमुच्य महासत्त्वः । गृह्णाति मुनिवरवेषं सविशेषं निर्जितक्लेशम् ॥१७॥ सुरविहितकनककमलेऽमले समलेपरहितनिजचित्तः। आसीनः स केवलिप्रवरो धर्म परिकथयति॥१७८॥ श्रीजैन कथासंग्रहः ॥३६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy