SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः चंद्रभवलभूप धर्मदत्तश्रेष्ठि कथा ॥२४॥ महाँल्लाभोऽभूत् । ततः श्रेष्ठिना शकटेन यात्रानियमो गृहीतः । गृहस्थितस्यैव व्यवसायं कुवतोऽस्य लक्ष्मीरपि शनैः शनैः प्रचुराभूत् । कियति काले तस्य लक्ष्मीचन्द्रो नाम पुत्रोऽभूत् । स च यौवनं प्राप्तः। तस्य विवाहसामग्यां क्रियमाणायां मध्याह्नावसरे श्रेष्ठिनो देवपूजां कुर्वतः केऽपि साधवस्तद्गृहे विहर्तु प्राप्ताः । श्रेष्ठिना देवान्पूजयित्वा प्रोक्तं, कापि गृहे दात्री वर्तते । तदा तत्र स्थितेन लक्ष्मीचन्द्रेणोक्तम्ताताहमेवास्मि । तदा पृच्छ के साधवः, पृष्टे सति तैरुक्तम्- अद्य श्रीधर्मघोषसूरयः पञ्चशतपरिवारा: समेतास्तदीयावावां शिष्यौ । तदा श्रेष्ठिनोक्तम्-पहसंतगिलाणेसु, आगमगाहीसु तह च कय लोए। उत्तरवारणगंमि य, दाणं च बहुफलं होई ॥ ५६ ॥ अत: कारणात् वत्स लक्ष्मीचन्द्र ! साधुभ्यां षोडशमोदकान् देहि । साधवो बहवः सन्तीति लक्ष्मीचन्द्रेण चिन्तितम्-मद्विवाहे मोदकाः कृताः, अत एष ममैव लाभ इति हर्षितोऽसौ तैरगणितैरेव स्थाले भृत्वा समेतः । साधौ न न कुर्वति ते सर्वेऽपि तेन दत्ताः । श्रेष्ठिना पुनः पृष्टम्-वत्स ! षोडश मोदका दत्ता: ? । तेनोक्तं-हुं इति । श्रेष्ठिना तावन्मात्रमेव पुण्यमुपार्जितम् । पुत्रेणागणितदानात्पूर्णं पुण्यं चोपार्जितम् । ततः साधू गतौ विवाहो जातः । अथ तौ पिता पुत्रश्च पूर्णमायुर्भुक्त्वा शुभध्यानेन सौधर्मे सुरौ जातौ । ततश्च्युत्वा पितृजीव एष धर्मदत्तोऽभूत् । संविभागेऽतीचारभावात् अन्तरेऽन्तरे दुःखं प्राप्य पश्चात् षोडशमोदकपुण्यानुमोदनेन ॥२४॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy