SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः ॥११॥ चैत्रसुदिपञ्चमीदिनेऽर्धाधिकप्रहरसमये । श्रेष्ठिनोक्तं स्तोका दिनाश्चन्द्रपुरे गमनागमनं कर्तुं न शक्यतेऽतः पुत्रीमादाय वयं तत्र यास्याम इत्युक्त्वा पोतं सज्जीकृत्य सकलपुत्रपुत्रीयुक्तोऽम्भोधौ चचाल । दैवप्रेरितप्रतिकूलपवनैः प्रवहणे भग्ने धनवती फलकाधारेण तरन्ती सप्तदिनैस्तीरं प्राप्ता वनमध्यसरसि पयः पीत्वा सुप्ता राक्षसेनोत्पाटिताऽत्र मुक्ता । भयात्कम्पमाना राक्षसेनोक्ता मा भैषीर्मम क्षुधाकुलस्यापि त्वां दृष्ट्वा विलोक्य कृपा जाता यावदन्यद्भक्ष्यं लप्स्ये तावत्त्वां न भक्षयिष्यामि इत्युक्त्वा स गतस्तेन त्वं चानीतः । हे सत्पुरुष ! त्वां दृष्ट्वाऽहं चिन्तयामि । हे विधे! कथमहमभाग्यमयी सृष्टा । पूर्व पित्रोर्वियोगः साम्प्रतं त्वस्य पुरुषरत्नस्य विनाशवीक्षणदुःखाय स्थापिताऽस्मि । हे सत्पुरुष ! त्वं क इति तयोक्ते धर्मदतः स्मित्वाऽवादीत्, मम स्थानादिकं त्वयैव प्रोक्तं तावत्तस्या वामभुजः स्फुरितः प्रीतिं च प्राप्ता स एव धर्मदत्त इति निश्चित्य लज्जां च लेभे, धर्मदत्तेनोक्तं-यद्यावयोर्देवेन योगो मेलितस्तदा विमृश्य कथय लग्नदिनं कदा प्रोक्तं ? । तया विचिन्त्योक्तं- अद्यैव दिनं एषैव वेला । ततस्तेन सा परिणीता । तया चोक्तम् प्राणेश ! राक्षसभीस्तत्रैवास्ति । तेनोक्तम्- क्वास्तिः, ? तयोक्तंतत्रैव तटाके स्नात्वा खडगं पार्श्वे विमुच्य देवताच कुर्वन्नस्ति । तेनोक्तं रक्षो हनिष्यामि । तयोक्तंतदैषैव वेला । स उत्थाय तयाग्रे चलितया चलितः शनैः शनैः पृष्ठविभागे गत्वा खडगंमादाय कृष्ट्वा चंद्रधवलभूप धर्मदत्तश्रेष्ठि कथा, ॥११॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy