SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः 112011 राजा राज्ञी च प्रव्रज्यां पार्श्वे जगृहतुर्गुरोः ॥ २३८ ॥ क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः ।। २३९ ।। त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्त्तिनी । विपद्योभी च तावन्ते ब्रह्मलोकमुपेयतुः ।। २४० ।। ततश्च्युतौ मनुष्यत्वं प्राप्याऽनिमिषतां पुनः । एवं भवे तृतीये ती प्रापतुः पदमव्ययम् ॥ २४१ ।। इति मङ्गलकलशकथानकम् । । विद्वद्वृन्दमुखास्यमुद्रणमहदुष्यमुद्राधरः, श्रेष्ठानुष्ठितदुष्कृतघ्नतपसा बर्हिष्ठधामा गुरुः । । मोहध्वान्तनिलीवनेत्रजनताकारुण्यकल्पद्रुमः, कल्याणं तनुतां कृताक्षविजयः श्रीदानसूरीश्वरः ।। १ ।। समाप्तमिदं मङ्गलकलश- कथानकम् । १. देवत्वम् । मङ्गलकलश कथानकम् । 112011
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy