________________
श्रीजैन
कथासंग्रहः
112011
राजा राज्ञी च प्रव्रज्यां पार्श्वे जगृहतुर्गुरोः ॥ २३८ ॥ क्रमेण सोऽथ राजर्षिः सर्वसिद्धान्तपारगः । स्थापितो गुरुणा सूरिपदे परिकरावृतः ।। २३९ ।। त्रैलोक्यसुन्दरी साध्वी स्थापिता च प्रवर्त्तिनी । विपद्योभी च तावन्ते ब्रह्मलोकमुपेयतुः ।। २४० ।। ततश्च्युतौ मनुष्यत्वं प्राप्याऽनिमिषतां पुनः । एवं भवे तृतीये ती प्रापतुः पदमव्ययम् ॥ २४१ ।।
इति मङ्गलकलशकथानकम् ।
। विद्वद्वृन्दमुखास्यमुद्रणमहदुष्यमुद्राधरः, श्रेष्ठानुष्ठितदुष्कृतघ्नतपसा बर्हिष्ठधामा गुरुः ।
। मोहध्वान्तनिलीवनेत्रजनताकारुण्यकल्पद्रुमः, कल्याणं तनुतां कृताक्षविजयः श्रीदानसूरीश्वरः ।। १ ।।
समाप्तमिदं मङ्गलकलश- कथानकम् ।
१. देवत्वम् ।
मङ्गलकलश
कथानकम् ।
112011