SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ श्रीजैन कथासंग्रहः ••••• ချိုချိုဆိုင်ပေ၊ पुव्वभवंतरकयचेडबंधणुच्छलणाइकम्मवसा । सो वामणओ जाओ दुहत्थदेहप्पमाणधरो ।। ११७ ॥ निरुवमरूवगुणेणं तरुणीजणमाणसाणि मोहिंतो । सोहग्गभग्गजुत्तो कमेण सो जुव्वणं पत्तो ॥ ११८ ॥ तारुण्णे सव्वेसिं विसयविगारा बहुप्पगारावि । सो पुण विसयविरत्तो कुम्मापुत्तो मुणिअतत्तो ॥ ११९ ॥ हरिहरबंभाइसुरा विसएहिं वसीकया य सव्वेवि । धन्नो कुम्मापुत्तो विसयावि वसीकया जेण ॥ १२० ॥ जं तेण पुव्वजम्मे सुचिरं परिपालिअं सुचारित्तं । तं तस्सवि तारुण्णे विसयविरत्तणं जायं ।। १२१ ।। अण्णदिणम्मि मुणीसरगुण्णिज्जमाणं सुयं सुणंतस्स । कुमरस्स तस्स विमलं जाईसरणं समुप्पण्णं ।। १२२ ॥ पूर्वभवान्तः कृतचेटबन्धनोच्छालनादिकर्मवशात् । स वामनो जातो द्विहस्तदेहप्रमाणधरः ।। ११७ । निरुपमरूपगुणेन तरुणीजनमानसानि मोहयन् । सौभाग्ययुक्तः क्रमेण स यौवनं प्राप्तः ।। ११८ ।। तारुण्ये सर्वेषां विषयविकारा बहुप्रकारा अपि । स पुनर्विषयविरक्तः कूर्मापुत्रो ज्ञाततत्त्वः ॥ ११९ ॥ हरिहरब्रह्मादिसुरा विषयैर्वशीकृताश्च सर्वेऽपि । धन्यः कूर्मापुत्रो विषया अपि वशीकृता येन ।। १२० ।। यत् तेन पूर्वजन्मनि सुचिरं परिपालितं सुचारित्रम् । तत् तस्यापि तारुण्ये विषयविरक्तत्वं जातम् ।। १२१ ॥ अन्यदिने मुनीश्वरगुण्यमानं श्रुतं श्रृण्वतः । कुमारस्य तस्य विमलं जातिस्मरणं समुत्पन्नम् ॥ १२२ ॥ ן । श्रीकुर्मापुत्रकथानकं । ॥२६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy