SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ॥२५॥", "तिहांवज्जइ तूर सुतड्यंत, गयणंगण गज्जइ गरुयरुंत। वरमंगल भुंगल भेरिसाद, नफेरी सुणीइ नव निनाद॥ विरुदावलिबुल्लइंबंदिवृंद, चिरकाल चतुर ननंद वृंदावरकामिणि नच्चइ अइसुरम्म, इअउच्छ्व हूओपुत्तजम्मि॥" अम्मापिऊहिं तस्स य धम्मस्सुयदोहलाणुसारेण । नामं गुणाभिरामं पइट्ठिअंधम्मदेवुत्ति ॥११३॥ * उल्लावणेण कुम्मापुत्तुत्ति पइअिं अवरनामं । इअ तस्स सत्थयाइं दुन्नि पसिद्धाइं नामाइं॥११४॥ सो पंचहिं धाईहिं हत्था हत्थम्मि अंकओ अंके। गिण्हिज्जंतो कुमरो सव्वेसिं वल्लहो जाओ॥११५॥ बावत्तरि कलाओसयमेव अहिज्जए सबुद्धीए। अज्झावओ अनवरं संपत्तो तत्थ सक्खित्तं ॥११६ ॥ किंतु बिरुदावलिं कथयति बन्दिवृन्दं, चिरकालंचतुरनरनन्दकृन्दम्। वरकामिन्यो नृत्यन्ति अतिसुरम्याः, इत्युत्सवोभूतः पुत्रजन्मनि॥" अम्बापितृभ्यां तस्य च धर्मश्रुतदोहदानुसारेण। नाम गुणाभिरामं प्रतिष्ठितं धर्मदेव इति॥११३॥ उल्लापनेन कूर्मापुत्र इति प्रतिष्ठितमपरनाम । इति तस्य सार्थके द्वे प्रसिद्धनामनी॥११४॥ सपञ्चभिर्धात्रीभिहस्ताद् हस्तेजनादहे। गृह्यमाणः कुमारः सर्वेषां वल्लभो जातः ॥११५॥ द्वासप्तर्ति कलाःस्वयमेवाधीते स्वबुद्धया। अध्यापक केवलं संप्राप्तस्तत्र साक्षित्वम्॥११६ ॥ किन्तु । श्रीकुर्मापुत्रकथानकं। श्रीजैन कथासंग्रहः
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy