SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ - - - - - - त - श्रीजैन कथासंग्रहः अपराजित कथानकम्। - - - ॥१५॥ - - - . - -. - -. - -. - -. -I-III-II- II-ICIAL - -. - - . - -. - -. - -. . ॥१७१॥ सुगन्धसरसस्वच्छवारिमाणिक्यकुम्भमृत् । तयोरेकाऽपरा पाणौ दर्पणं दधती पुनः ॥ १७२ ॥ ते वीक्ष्य स्वर्वधूतुल्ये विस्मितो यावदस्म्यहम् । तावदाद्या समागत्य प्राह प्रक्षाल्यतां मुखम् ॥ १७३ ॥ तथा कृते मयादर्शमपरा मे समर्पयत् । यावद्वीक्ष्ये मुखं तावत् श्रुतो जयजयध्वनिः ॥ १७४ ॥ पृष्टा कलसहस्ताथ कुत एष जयध्वनिः ?। सोचे पोतनभूनेतृजयसिंहस्य नन्दना ॥१७५ ॥ जयसुन्दरीनामासौ कन्या नित्यं समेति च । प्रासादस्थां सत्यगिरं देवीं नन्तुं प्रियङ्करीम् ॥,१७६ ॥ (युग्मम्) असौ वरार्थिनी सन्ध्यात्रयेऽपि कुरुतेतराम् । वीणाया वादनमिति षण्मासा व्यतिचक्रमुः ॥ १७७ ॥ तद्भक्तितुष्टया देव्याऽऽवयोरादिष्टमित्यथ । सन्ध्याया समये यात जयन्त्यां जवतो' युवाम् ॥ १७८ ॥ विवाहवेदिकामध्यादजाते पाणिपीडने । इह चानयतं वेगात्कुमारमपराजितम् ॥ १७९॥ यतो नृपाग्रतो दैवज्ञेनास्तीदं निवेदितम् । य: पल्यङ्कमलङ्कर्ता युष्मदुद्यानसौधगम् ॥ १८०॥ निबद्धकरणो यश्च विनयं पुत्रिकाकृतम् । प्रपन्नो प्रथमा तस्य गृहिणीयं भविष्यति ॥ १८१ ॥ (युग्मम्) तदावाभ्यां हृतोऽसि त्वं शक्त्या सुन्दर ! दिव्यया। श्रुते तत्कथितं यावदर्पयामि न दर्पणम्॥१८२॥ तावत्तत्रैव सम्प्राप्ता सहसा जयसुन्दरी। पाञ्चालीचरितं वीक्ष्य स्मेराक्षी सा व्यचिन्तयत् ॥ १८३ ॥ तन्नास्ति यद्भवे न स्यादिति १.वेगतः। ॥१५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy