SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रहः श्री मलयसुन्दरी कथा॥ ॥२७॥ - सन्ति, चतुर्दश्यां स्वयंवरोऽस्ति, तदर्थे किं करिष्यते ?' । तेनोक्तम्-'नृपान् आकारय, स्वयंवरं कारय, बरस्य वरणवेलायां कुतोऽपि कन्या प्रकटीभविष्यति। महाबलञ्चवरो भावी। इति तव कुलदेवीभिर्मम स्वप्ने प्रोक्तमस्ति । राजा तवचसा तुष्टो महोत्सवेन पुरमध्ये स्वगृहं प्राप । तेन नैमित्तिकेन सह वाता कुर्वतो भूपस्य प्रभाते गजपालकैर्विज्ञप्तम्- 'प्रभो ! गजपुरीषमभ्यान मुद्रारत्नमिदं लब्धम् । राजा मलयसुन्दरीनामाहितं तद् दृष्या विस्मितो नैमित्तिकमालुलोके। तेनोक्तम् - 'देव! तब पुरः सम्यग्ज्ञानं विना कथं कथ्यते ? । तत्प्रत्ययाद् राज्ञा स्वयंवरमण्डपः सजितः। सर्वभूभुजां निवासाः कारिताः। नृपा आकारिताः । बुभुक्षितामन्त्रितवत् क्षणं सायं सर्वेऽपि समेताः । नैमित्तिकेनोक्तम्-'देव! मम अर्धसाधितो मन्त्रोऽस्ति । अद्यतनी निशां विसर्जय, प्रातरागमिष्याम्येव । राज्ञोक्तम्-'मन्त्रसाधनोपहाराय किश्चिद् प्रविणं गृहाण । ततः स किचिद् द्रविणं गृहीत्वा ययौ । निशामतिक्रम्य सूर्येऽनुद्रते स तत्राऽऽगत्य नृपं प्राह-'स्वामिन् ! त्वदीयकुलदेवीमिः स्वयंवरयोग्यः स्तम्भो दत्तोऽस्ति। स पूर्वदिकातोल्याः प्रत्यासन्ने घटते। अहं पुनस्तत्रैव गच्छामि । इत्युक्त्वा स गतो राजपुरुषेण सह । स्तम्भं दृषक्षा राजनरेण राज्ञोऽग्रे प्रोक्तम् । ततो राजा महोत्सवपूर्व स्तम्भसमीपं ययौ । नैमित्तिकेन भव्ययुक्त्या पूजितः । ततः पुरुषरुत्पाटितः । अग्रे समग्रेण परिकरेण युक्तो राजाऽचालीत्। महोत्सवेन स्वयंवरमध्ये दूलस्थां शिला ॥२७॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy