SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीजेन कथासंग्रह ॥१४॥ ॥अयटकुमार चरित्रम् ।। । अयःशल्यमवस्कान्तरत्नव व्यन्तरामरः ॥१६३॥ एतस्याऽधौतपादस्य देयं तालपुटं विषम् । इत्येतामक्षरश्रेणी दृष्ट्वा तस्मिन्नमार्जयत् ॥ १६४ ॥ भूयोऽवधिप्रयोगेण विदित्वा कटकस्थिताम् । राज्ञो दुहितरं कन्यां कुमारस्य सहोदरीम्॥१६५॥ अनेनाऽऽयातमात्रेण परिणाय्या स्वसोदरा। लिखित्वेति तथास्थाप्य राजलेखं स यातवान् ॥१६६ ॥ अघटः प्रातरुत्थाय कुमारशिबिरं ययौ । राजाऽऽदेशं कुमारायाऽऽर्पयत् संमुखमीयुषे ।। १६७ ॥ कुमारोऽपि तमादाय नीत्वा मूर्दाऽवतंसताम् । राजानमिव साष्टाङ्गं मुक्त्वा सिंहासनेऽनमत् ॥१६८॥ द्वावप्यच परिष्वज्य निविष्टावुचितासने । कुमारस्तमथोन्मुट्य तदर्थमवधार्य च ॥ १६९ ॥ दैवज्ञं प्रश्नयामास संभ्रमस्मेरलोचनः । अस्ति मेलापको लगः सुन्दर्या अघटेन किम् ? ॥ १७० ॥ युग्मम् ॥ सोऽवददेव ! मेलोऽस्ति हरगौर्योरिवाऽनयोः। लग्रमण्यद्य सन्ध्यायां तदेवाऽऽस्ते तदातनम् ॥ १७१॥ अचिन्तयत् कुमारोऽथ मन्येऽस्मादेव कारणात् । एष एव जवात् प्रैषि सा नाऽऽहूता स्वसा स्वयम् ॥ १७२ ॥ ततोऽघटकुमारस्य जन्यावासमिवाद्भुतम् । आर्पयत् भूपतेः सूनुर्विकटं पटमन्दिरम् ।। १७३ ॥ स्वयं विवाहसामग्रीहेतोरभ्युद्यतः क्षणात् । मण्डपं कारयामास ब्रह्माण्डस्येव सोदरम् ॥ १७४ ।। अथो महोत्सवेनैव महता नृपनन्दनः । त्रिजगजनितोत्साहः स्वसारं पर्यणाययत् ॥ १७५ ॥ वर्धापको द्वितीयेऽह्नि नृपमेत्य व्यजिज्ञपत् । दिष्टया वर्धाप्यसे देव ! मङ्गलेन महीयसा ॥ १७६ ।। वधूवरस्य सा काचिद् देव ! शोभाऽभवत्तदा । न यां कथयितुं ॥१॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy